________________
सनत्कुमार
चरित्रं
॥ ४० ॥
* * *
Jain Education International
आप एक कल्पवृक्षसरखा एवा हे सनत्कुमार! अमोने आज्ञा आपो, के हवे अमो शुं करीये ? || ३० ॥ अथास्यकमलोन्मीलन्मधूच्चयमयं वचः । इदं गदितुमारेभे कुमारेण प्रमोदिना ॥ ३१ ॥
अन्वयः - अथ प्रमोदिना कुमारेण आस्य कमल उन्मीलत् मधु उच्चयमयं इदं वचः गदितुं आरेमे. ॥ ३१ ॥ अर्थः- पछी खुशी थयेला ते सनत्कुमारे मुखरूपी कमलमांथी नीकळता मधना समूह सरखं आवुं वचन कहेवा मांडयुं ।। ३१ ।। युवां दिष्ट्या निःक्रान्तौ राक्षसीकवलग्रहात् । अद्य दिष्ट्याहमाकृष्टो भवद्भ्यां संकटादितः ॥ ३२ ॥ अन्वयः -- दिष्टया अथ युवां राक्षसी कवल ग्रहात् निःक्रांती, दिष्टया अथ अहं भवद्भयां इतः संकटात् आकृष्टः ॥ ३२ ॥ अर्थ :-- सारं युंके, आजे तमो बन्ने ते राक्षसीना कोळीयामांथी निकळीने बची गया, तेमज ( आ पण ) साथयुं के, आजे मने तमोए आ संकटमाथी बचावी लीधो. ॥ ३२ ॥
इदानीं तु क्षतैरार्तं क्षतरोहिलतारसैः । बलयोरङ्गिसंघातं समुल्लाघयतं रयात् ॥ ३३ ॥ अन्वयः - इदानीं तु क्षतैः आतं बलयोः अंगि संघातं क्षत रोहि लता रसैः स्यात् समुल्लाघयतं ? ।। ३३ ।।
अर्थ :- अने हवे प्रहारोथी पीडित थयेला बन्ने सैन्योना पाणीओना समूहने ( तमो ) क्षतरोहिणी नामनी वेलडीना रसथी तुरत साजा करो ? ।। ३३ ।।
इदं रचयतं निद्रादरिद्रं च द्विषां बलम् । अमुं च मुञ्चतं बन्धान्मा विपद्भूद्विपोरपि ॥ ३४ ॥
For Private & Personal Use Only
*564646ত
सान्वय
भाषान्तर
1180 11
www.jainelibrary.org