SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर न्कुतोऽप्येत्य तदा हृदि ललोठ मे । वयस्य एष पीयूषतुषारलवहारवत् ॥ २८ ॥ युग्मम् ॥ तू ___ अन्वयः-अथ यया विरुद्ध राक्षसी रक्षा सिद्ध मंत्रायितं, नौ जीवन औषधं कुमारस्य शिक्षा जीयात्, ॥ २७ ॥ इति ब्रुवन् एष मे वयस्यः तदा कुतः अपि एत्य पीयूष तुषार लव हारवत् मे हृदि लुलोठ. ॥ २८ ॥ युग्मं ॥ अर्थः-पछी जे शिखामण शत्रुरूप राक्षसीथी बचाववाने सिद्ध मंत्ररूप थइ छे, तथा आपणा जीवनना औषधसरखी, एवी ते स. नत्कुमारनी शिखामण जय पामो ? ॥ २७ ।। एम बोलतो थको ते मारो मित्र रत्नचूड ते समये क्यांकथी आवीने अमृतबिंदुओना नमुनाबाळा हारनी पेठे मारा हृदयपर लोटवा लाग्यो, (अर्थात् ते मने आवीने मळयो. ) ॥ २८ ॥ युग्मं ।। ततः प्रीतिभरस्यास्य भागं ते दातुमुद्यतौ। आवामिहागतौ दृष्टस्त्वं च युद्धसमुद्धतः ॥ २९ ॥ अन्वयः-ततः अस्य प्रीति भरस्य ते भागं दातुं उद्यतौ आवां इह आगतो, त्वं च युद्धसमुद्धतः दृष्टः ॥ २९ ॥ अर्थः-पछी आ आनंदसमूहनो तमोने (पण) भाग आपवा माटे उत्कंठित थयेला एवा अमो बन्ने अहीं आव्या, (एवामा) तमोने तो (अमोए) युद्धमा घुचवायेला जोया. ॥ २९ ॥ खापिता रिपवो बध्वाऽऽनीतश्चायं ततोऽधुना । किं कुर्वो जीवदानैककल्पद्रुम समादिश ॥३०॥ ___ कन्वयः-ततः रिपत्रः स्वापिताः, च अयं बध्ध्वा आनीतः, (हे) जीव दान एक कल्पद्रुम ! समादिश ? अधुना किं कुर्वः? | अर्थः-पछी (तमारा) शत्रुओने अमोए निद्राधीन कर्या, अने आ शूरकेशरीने (पण) बांधीने लान्या छीए, माटे जीवितदान LOCACOCKTAIRCRACRORSCR Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy