________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
न्कुतोऽप्येत्य तदा हृदि ललोठ मे । वयस्य एष पीयूषतुषारलवहारवत् ॥ २८ ॥ युग्मम् ॥ तू ___ अन्वयः-अथ यया विरुद्ध राक्षसी रक्षा सिद्ध मंत्रायितं, नौ जीवन औषधं कुमारस्य शिक्षा जीयात्, ॥ २७ ॥ इति ब्रुवन् एष मे वयस्यः तदा कुतः अपि एत्य पीयूष तुषार लव हारवत् मे हृदि लुलोठ. ॥ २८ ॥ युग्मं ॥
अर्थः-पछी जे शिखामण शत्रुरूप राक्षसीथी बचाववाने सिद्ध मंत्ररूप थइ छे, तथा आपणा जीवनना औषधसरखी, एवी ते स. नत्कुमारनी शिखामण जय पामो ? ॥ २७ ।। एम बोलतो थको ते मारो मित्र रत्नचूड ते समये क्यांकथी आवीने अमृतबिंदुओना नमुनाबाळा हारनी पेठे मारा हृदयपर लोटवा लाग्यो, (अर्थात् ते मने आवीने मळयो. ) ॥ २८ ॥ युग्मं ।। ततः प्रीतिभरस्यास्य भागं ते दातुमुद्यतौ। आवामिहागतौ दृष्टस्त्वं च युद्धसमुद्धतः ॥ २९ ॥
अन्वयः-ततः अस्य प्रीति भरस्य ते भागं दातुं उद्यतौ आवां इह आगतो, त्वं च युद्धसमुद्धतः दृष्टः ॥ २९ ॥ अर्थः-पछी आ आनंदसमूहनो तमोने (पण) भाग आपवा माटे उत्कंठित थयेला एवा अमो बन्ने अहीं आव्या, (एवामा) तमोने तो (अमोए) युद्धमा घुचवायेला जोया. ॥ २९ ॥
खापिता रिपवो बध्वाऽऽनीतश्चायं ततोऽधुना । किं कुर्वो जीवदानैककल्पद्रुम समादिश ॥३०॥ ___ कन्वयः-ततः रिपत्रः स्वापिताः, च अयं बध्ध्वा आनीतः, (हे) जीव दान एक कल्पद्रुम ! समादिश ? अधुना किं कुर्वः? | अर्थः-पछी (तमारा) शत्रुओने अमोए निद्राधीन कर्या, अने आ शूरकेशरीने (पण) बांधीने लान्या छीए, माटे जीवितदान
LOCACOCKTAIRCRACRORSCR
Jain Education International
For Private Personal Use Only
www.jainelibrary.org