________________
सान्वय
भाषान्तर
॥ ३८ ॥
सनत्कुमार | विकृया हता. ।। २३ ॥ चरित्रं
चटूक्तिभिः पतीकृत्य निखिलान्खेचराधिपान् । छलिनी तलिनीभूय बलिनी निजघान सा ॥ २४ ॥
____ अन्वयः-छलिनी बलिनी सा चटु उक्तिभिः निखिलान् खेचर अधिपान पतीकृत्य तलिनीभूय निजघान. ॥ २४ ।। ॥३८॥
अर्थ:-कपटी अने बलवान एवी ते राक्षसीविद्याए मिष्ट वचनोवडे सघळा खेचराधीशोने (पोताना ) स्वामी बनावीने (पोते) शय्यारूप थइने मारी नाख्या. ॥ २४ ॥
द्वावेव बत जीवन्तौ दैवयोगेन केनचित् । भवांश्च रत्नचडश्च दिष्ट्या दृष्ट्याद्य वीक्षितौ ॥२५॥ ___ अन्वय:-चत केनचित् दैवयोगेन भवान् च रत्नचूडः च जीवंतौ अद्य दिष्टया दृष्ट्या वीक्षितौ. ।। २५ ।।
अर्थः-(पण) अरेरे ! कोइक दैवयोगे तमो अने रत्नचूड जीवता रह्या छो, तथा आजे (अमो) नशीबदार के ( तमोने अमोए जीवता) नजरे जोया. ॥ २५ ॥ इति तद्वचनैर्मत्वा जीवन्तं सुहृदं निजम् । प्रीत्याहममृताम्भोधिमध्यमग्न इवाभवम् ॥ २६ ॥
अन्वयः-इति तद्वचनैः निजं मुहृदं जीवंतं मत्वा अहं प्रीत्या अमृत अंभोधि मध्य मग्नः इव अभवं. ॥२६॥ अर्थः-एवी रीते तेओना कहेवाथी मारा मित्र ते रत्नचूडने जीवतो जाणीने हुं तो प्रेमथी जाणे अमृतना समुद्रमा मग्न थयो. अथ जीयात्कुमारस्य शिक्षा नौ जीवनौषधम् । विरुद्धराक्षसीरक्षासिद्धमन्त्रायितं यया ॥२७॥
GORAGARIKAAREER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org