________________
सनत्कुमार
चरित्रं
।। ३७ ।।
144
Jain Education International
अर्थ : - परस्त्रीनो में (तो) त्यागज कर्यो छे, एम तमारी आज्ञानो हुं तो विचारज करतो हतो, ( एवामां ) रात्रिने अंते विलखी थयेली ते स्त्री अदृश्य थइ गइ ॥ २० ॥
सुहृद्यथ रथाङ्गानां दृक्पथाङ्गणभूषणे । आक्रन्दः श्रवणास्कन्दः कोऽपि व्याप दिशोऽद्भुतः ॥ २१ ॥ अन्वयः - अथ रथांगानां सुहृदि दृक् पथ अंगण भूषणे श्रवण आस्कंदः कः अपि अद्भुतः आक्रंदः दिशः व्याप ॥ २१ ॥ अर्थः- पछी चक्रवाकोनो मित्र (सूर्य ज्यारे) आकाशरूपी आंगणांने शोभाववा लाग्यो, (अर्थात् सूर्योदय थयो त्यारे ) कानने फाडी नाखे एवो कोइक विचित्र प्रकारनो रुदननो अवाज दिशाओमां फेलावा लाग्यो. ॥ २१ ॥
अथैत्य खेचराधीशपुरेभ्यः खेचरेश्वराः । कंन्दसंरम्भसंभ्रान्तहृदि मय्यवदन्नदः ॥ २२ ॥
अन्वयः - अथ कंद संरंभ संभ्रांत हृदि मयि खेचर अधीश पुरेभ्यः खेचर ईश्वराः एत्य अदः अवदन् ।। २२ ।। अर्थः- पछी ते रुदनना ककळाटथी (जेवामा) हुं व्याकुळ हृदयवाळो थयो, (तेवामां) ते विद्याधरपतिओना नगरमांथी आवेल मोटा विद्याधरो (मापासे) आवीने आरीते कहेवा लाग्या । २२ ।।
भीमेनाद्य पुरश्रेणिद्वयैश्वर्याय याचिता । हृद्यानि राक्षसी विद्या स्त्रीरूपाण्यभितः श्रिता ॥ २३ ॥ अन्वयः - अथ भीमेन पुर श्रेणि द्वय ऐश्वर्याय याचिता राक्षसी विद्या अभितः हृद्यानि स्त्रीरूपाणि श्रिता ।। २३ ।। अर्थ :- आजे ते भीमे बने श्रेणिओनां नगरोनां राज्यमाटे मागणी करवाथी ते राक्षसी विद्याए चोतरफ मनोहर स्त्रीओनां रूपो
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ ३७ ॥
www.jainelibrary.org