SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सान्वय सनत्कुमार चरित्रं 6-964 भाषान्तर ॥३६॥ अन्वयः-(हे) मोहद छुते ! मां महेंद्रस्य महिषी जानीहि ? (हे) सुभग ! मे मनः तु त्वद्गुणेषु बद्ध अनुराग. ॥१७॥ अर्थ:-हे मोह उपजावनारी कांतिवाळा ! मने तारे महान् इंद्रनी पट्टराणी जाणवी, (वळी) हे सुभग ! माझं मन तो तारा गुणोमा प्रेमरागथी चोंटी गयेलु छे. ॥ १७ ।। तन्मदङ्गमनङ्गार्तं निर्वापय कृपामय । त्यज चिन्तां तवाराति हुंकारेणैव भस्मये ॥ १८॥ ___ अन्वयः-तत् (हे) कृपामय ! अनंग आत मदंग निर्वापय ? चिंतां त्यज? तब अराति हुंकारेण एव भस्मये. ॥१८॥ अर्थः-माटे हे दयालु ! कापथी पीडायेला मारा शरीरने तुं शांत कर ? चिंताने तजी दे ? तारा शत्रुने फक्त हुंकारमात्रथीन हुँ (बाळीने) भस्म करी नाखीश. ॥ १८ ॥ क्षोभकैलोभकैश्चेति चेतोहद्भिर्वचोभरैः । चिरमभ्यर्थयामास सा मां कामान्धिता भृशम् ॥ १९ ॥ ___ अन्ववः-इति क्षोभकैः च लोभकैः चेतः हृद्भिः वचः भरैः सा कामांधिता चिरं मां भृशं अभ्यर्थयामास. ॥ १९ ॥ अर्थः-ए रीते क्षोभ पमाडनारा, अने लालच करावनारां मनोहर वचनोनां समूहोवडे ते कामांध थयेली स्त्रीए घणा काळसुधी | मारीपासे घणी घणी प्रार्थना करी. ॥ १९ ॥ परस्त्रीति निषिद्वैव त्वदाज्ञां ध्यायता मया। क्षणदान्ते विलक्षत्वं दधती सा तिरोदधे ॥२०॥ अन्वयः-परस्त्री मया निषिद्धा एव, इति त्वदाज्ञां ध्यायता, क्षणदा अंते विलक्षत्वं दधती सा तिरोदधे ॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy