________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥३५॥
। अर्थः-सर्व खेचरोने मारी नाखवानी बुद्धिवाळा, तथा भयंकर आंखोवाला एवा ते दुष्ठे आकरा तपोवडे राक्षसी विद्यार्नु सा-13 धन करेलु छे. ॥१३॥ तत्ततः संकटं शड्रमानाः क्वापि न निर्ववुः । नवोत्तरशतद्रसङिनः खेचरेश्वराः ॥१४॥
अन्वयः तत् ततः संकटं शंकमानाः नव उत्तर शत द्रंग संगिनः खेचरेश्वराः क अपिन निर्ववुः ॥ १४ ॥ अर्थः-तेथी तेनाथी संकट पामवानी शंका करता, एवा एकसो नव नगरोना खेचर राजाओ क्यांय पण निरांत पाम्या नही.
अद्य तद्भयचिन्तातिगतनिद्रस्य मे निशि । पुरोऽभूत्कामिनी काचिदियत्ता रूपसंपदाम् ॥ १५॥ ___ अन्वयः-तद्भय चिंता आर्त गत निद्रस्य मे पुरः अद्य निशि रूप संपदा इयत्ता काचित् कामीनी अभूत् ॥ १५ ॥
अर्थः-ते भयनी चिंताना दुःखथी गयेली छे निद्रा जेनी, एवो जे हुं, तेनी आगळ आजे रात्रिए रूप अने समृद्धिनी सीमासरखी कोइक स्त्री आवीने उभी, ॥ १५ ॥
मकरध्वजराजस्य राजधानीव जङ्गमा । दर्शयन्ती दृशं भावमयीमित्याह मामियम् ॥ १६॥ __ अन्वयः-गकर ध्वज राजस्य जंगमा राजधानी इव इयं भावमयीं दृशं दर्शयती मां इति आह. ।। १६ ॥ अर्थः-कामदेवनी जंगम राजधानी सरखी, एवी ते स्त्री (पोतानी) स्नेहभाववळी दृष्टि देखाडती थकी मने एम कहेवा लागी के, जानीहि मां महेन्द्रस्य महिषर्षी मोहदयते । मनो बद्धानुरागं तु सुभग त्वदगुणेषु मे ॥ १७॥
PACANCARRORICALCORRENA
For Private Personal Use Only
Jan Education Interfon
www.jainelibrary.org