________________
सनत्कुमार
चरित्रं
।। ३४॥
अन्वयः-(है) कुमार : खेचरेंद्रेषु मार्यमाणेषु त्वत् आज्ञा पालनेन जीवतोः नौ अद्य पुनः जन्म इव जज्ञे. ॥१०॥
सान्वय अर्थः-हे सनत्कुमार ! खेचरेंद्रो तो अमोने मारी नाखता हता, (परंतु एवामां ) आपनी आज्ञा पालवाथी जीवता रहेला एवा ||
भाषान्तर अमो बन्नेनो जाणे आजे पुनर्जन्मज थयो छे. ॥ १० ॥ तथाहि हृदयग्राहिद्युतिविद्योति विद्यते ।.रथनूपुरचक्राख्यं वैताढ्यशिखरे पुरम् ॥ ११ ॥
| ॥३४॥ __ अन्वयः-तथाहि-वैताढ्य शिखरे हृदय ग्राहि शुति विद्योति स्थनूपुरचक्र आख्यं पुरं विद्यते. ॥११॥
अर्थः-तेनुं वृत्तांत नीचे मुजब छे-वैताढ्यपर्वतना शिखरपर मनने आनंदित करनारी कांतिवडे शोभितुं थयेलु एवं रथनूपुरचक्र नामर्नु (एक) नगर छे. ॥ ११ ॥ तस्मिन्नस्ति मनस्तिग्मभावेन भुवनं द्विषन् । भृशं भीमात्मनां सीमा भीमाख्यः खेचराग्रणीः ॥१२॥
अन्वयः-तस्मिन् मनः तिग्म भावेन भुवन भृशं द्विषन् भीम आत्मनां सीमा भीम आख्य खेचर अग्रणीः अस्ति. ॥ १२ ॥ अर्थः-ते नगरमा हृदयना क्रोधी स्वभावथी जगत्पर घणो द्वेष करनारो, तथा भयंकर माणसोनी सीमा सरखो भीमनामनो खेचरोनो स्वामी छे. ॥ १२ ॥
तपोभिर्दुस्तपैरेष निःशेषखगपेषधीः । क्रराक्षो राक्षसों विद्यामसाधुः समसाधयत् ॥ १३ ॥ ___ अन्वयः-निःशेष खग पेषधीः कर अक्षः एषः असाधुः दुस्तपैः तपोभिः राक्षसी विद्यां समसाधयत् ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org