SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥३३॥ सनत्कुमार| 7 | शोभवा लाग्यो. ॥६॥ चरित्रं तन्निद्राविस्मितं चन्द्ररत्नचूडौ खचारिणौ । नेमतुः संयतानीतशूरकेशरिणावमुम् ॥७॥ ___ अन्वयः-संयतानीत शूरकेशरिणौ चंद्र रत्नचूडौ ख चारिणौ तन्निद्रा विस्मितं असु नेमतुः ॥७॥ अर्थः-(एवामां ) बांधीने लावेलो छे शूरकेशरी राजाने जेओए, एवा ते चंद्र तथा रत्नचूड नामना बन्ने विद्याधरो, ते शत्रुओनी निद्राथी आश्चर्यमां पडेला ते सनत्कुमारने आवी नम्या. ॥ ७ ॥ अथोत्फुल्लदृगुन्मीलत्पुलकः परिरभ्य तौ । प्रातः किमिदमित्येष पप्रच्छ पृथिवीशभूः ॥ ८॥ अन्वयः-अथ उत्फुल्ल दृग उन्मीलत्पुलकः एषः पृथिवी ईश भूः तौ परिरभ्ध प्रीतः इदं किं ? इति पप्रच्छ. ॥ ८॥ अर्थः-पछी विकस्वर थयेली आँखोवाळा, तथा रोमांचित ययेला ते राजकुमारे तेओने भेटी, आनंद पामी आ शुं? एम पूछ्युं. सद्योऽभ्युदयदानन्दरसोर्मिस्नाननिर्मलाम् । ऊचे वाचं तदा चन्द्रनामा खेचरशेखरः ॥९॥ अन्वयः-तदा चंद्रनामा खेचर शेखरः सद्यः अभ्युदयत् आनंद रस ऊर्मि स्नान निर्मलां वाचं ऊचे. ॥९॥ अर्थः-त्यारे (ते) चंद्रनामनो खेचरराज तुरत उछळता आनंदरसना मोजाओना स्नानथी निर्मल थयेली वाणी बोल्यो के, ।। कुमार मार्यमाणेषु खेचरेन्द्रेषु जीवतोः । पुनर्जन्मेव जज्ञेऽद्य त्वदाज्ञापालनेन नौ ॥१०॥ COMMEROCROSAROSONG Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy