________________
सनत्कुमार
चरित्रं
॥ ३२ ॥
Jain Education International
अन्वयः - तदा समंततः धारालैः शरजालैः मंक्षु वर्षतः ते तोयदाः इव कुमार मार्तडं वव्रुः ॥ ३ ॥
अर्थः-- ते वखते चोतरफथी तीक्ष्ण धारवाळां वाणोना समूहोनो एकदम बरसाद बरसावता एवा ते शत्रुओए वादळांओनीपेठे ते कुमाररूपी सूर्य ने घेरी लीधो ॥ ३ ॥
जीविताशां विमुच्याशु विधृतासिर्मृधाय सः । नन्दनो मेदिनीजानेर्यावदुत्तरति द्विपात् ॥ ४ ॥ हस्तस्रस्तसमस्तास्त्रं लालामालावृताननम् । तावन्निद्रामिलच्चक्षुर्विपक्षबलमैक्षत ॥ ५ ॥ युग्मं ॥
अन्वयः - मेदिनी जाने: नंदनः सः जीवित आशां विमुच्य मृधाय विधृत असिः यावत् द्विपात् उत्तरति ॥ ४ ॥ तावत् हस्त स्रस्त समस्त अस्त्रं, लाला माला आवृत आननं, निद्रा मिलत् चक्षुः विपक्षचलं अक्षत. ॥ ५ ॥ युग्मं ॥
अर्थ :- ( पछी ) राजानो पुत्र ते सनत्कुमार जीवितनी आशा छोडीने लडवामाटे तलवार पकडीने जेवामां हाथी उपरथी उतरं छे, ॥४॥ वामां, हाथमांथी पडी गयेल छे सघळां शस्त्रो जेनां, निकळती लाळोनी श्रेणियी आच्छादित थयेल छे मुखोजेनां, अने निद्राथी मीचाती छे आंखो जेनी, एवां शत्रुना सैन्यने तेणे जोयुं. ॥ ५ ॥ युग्मं ॥
सुप्तानां विद्विषामन्तर्विरराज स राजसूः । आत्मेव ज्ञानिनो मूर्च्छत्कर्मपद्धतिमध्यगः ॥ ६ ॥
अन्वयः - मूर्च्छत् कर्म पद्धति मध्यगः ज्ञानिनः आत्मा इव सुप्तानां विद्विषां अंतः सः राजनूः विरराज ।। ६ ।। अर्थ : - ( पछी) मूर्छा पामती कर्मोनी श्रेणिओनी बच्चे रहेला ज्ञानीना आत्मानीपेठे, सुतेला शत्रुओनी वच्चे ते राजकुमार
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ ३२ ॥
www.jainelibrary.org