SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥ ३२ ॥ Jain Education International अन्वयः - तदा समंततः धारालैः शरजालैः मंक्षु वर्षतः ते तोयदाः इव कुमार मार्तडं वव्रुः ॥ ३ ॥ अर्थः-- ते वखते चोतरफथी तीक्ष्ण धारवाळां वाणोना समूहोनो एकदम बरसाद बरसावता एवा ते शत्रुओए वादळांओनीपेठे ते कुमाररूपी सूर्य ने घेरी लीधो ॥ ३ ॥ जीविताशां विमुच्याशु विधृतासिर्मृधाय सः । नन्दनो मेदिनीजानेर्यावदुत्तरति द्विपात् ॥ ४ ॥ हस्तस्रस्तसमस्तास्त्रं लालामालावृताननम् । तावन्निद्रामिलच्चक्षुर्विपक्षबलमैक्षत ॥ ५ ॥ युग्मं ॥ अन्वयः - मेदिनी जाने: नंदनः सः जीवित आशां विमुच्य मृधाय विधृत असिः यावत् द्विपात् उत्तरति ॥ ४ ॥ तावत् हस्त स्रस्त समस्त अस्त्रं, लाला माला आवृत आननं, निद्रा मिलत् चक्षुः विपक्षचलं अक्षत. ॥ ५ ॥ युग्मं ॥ अर्थ :- ( पछी ) राजानो पुत्र ते सनत्कुमार जीवितनी आशा छोडीने लडवामाटे तलवार पकडीने जेवामां हाथी उपरथी उतरं छे, ॥४॥ वामां, हाथमांथी पडी गयेल छे सघळां शस्त्रो जेनां, निकळती लाळोनी श्रेणियी आच्छादित थयेल छे मुखोजेनां, अने निद्राथी मीचाती छे आंखो जेनी, एवां शत्रुना सैन्यने तेणे जोयुं. ॥ ५ ॥ युग्मं ॥ सुप्तानां विद्विषामन्तर्विरराज स राजसूः । आत्मेव ज्ञानिनो मूर्च्छत्कर्मपद्धतिमध्यगः ॥ ६ ॥ अन्वयः - मूर्च्छत् कर्म पद्धति मध्यगः ज्ञानिनः आत्मा इव सुप्तानां विद्विषां अंतः सः राजनूः विरराज ।। ६ ।। अर्थ : - ( पछी) मूर्छा पामती कर्मोनी श्रेणिओनी बच्चे रहेला ज्ञानीना आत्मानीपेठे, सुतेला शत्रुओनी वच्चे ते राजकुमार For Private & Personal Use Only सान्वय भाषान्तर ॥ ३२ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy