SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥ ३१ ॥ Jain Education International तद्वाणपातभीमासु रणसीमासु शात्रवः । न रथो न भटो नेभो न चाश्वः प्राविशद् भृशम् ॥ १०० ॥ अन्वयः - भृशं तद्बाणपात भीमासु रण सीमासु शात्रवः न रथः, न भटः, न इभः च न अश्वः माविशत् ॥ १०० ॥ अर्थ :--- ते सनत्कुमारना वाणोना पडवाथी अत्यंत भयंकर थयेली संग्रामनी हृदमां शत्रुनो न ( कोइ ) रथ, के न सुभट, के न हाथी, के न ( कोइ ) घोडो दाखल थइ शक्यो. ॥ १०० ॥ मुञ्चन्नथ शरासारं भूरिशो रिपुभूपतीन् । न्यवारयदसावेको विवेकोऽनिवान्तरान् ॥ १ ॥ अन्वयः - अथ विवेकः आंतरान् अरीन् इव एकः असौ भूरिशः शर आसारं मुंचन रिपु भूपतीन् न्यवारयत् ॥ १ ॥ अर्थ :- पछी विवेक जेम अंतरंग शत्रुओने ( राग आदिकोने ) अटकावी राखे, तेम एकलो आ सनत्कुमार घणा वाणोनो वरसाद वरसावतोको शत्रुना राजाओने अटकाववा लाग्यो. ॥ १ ॥ इत्यस्मिन्नुग्र संग्रामभरेण क्षीणमार्गणे । धीरा विरोधिनोऽधावन्प्रधनायोद्धतायुधाः ॥ २ ॥ अन्वयः - इति उग्र संग्राम भरेण अस्मिन् क्षीण मार्गणे विरोधिनः धीराः उद्धत आयुधाः प्रधनाय अधावन् ॥ २ ॥ अर्थः- एरी ते थोभ्याविना भयंकर संग्राम करवाथी ते सनत्कुमारनां बाणो खुटी जवाने लीधे शत्रुना सुभटो हथीयारो उगामी लडवामाटे ( तेनापर ) धसी आव्या ॥ २ ॥ वर्षन्तो मङ्क्षु धारालैः शरजालैः समन्ततः । वत्रुः कुमारमार्तण्डं तोयदा इव ते तदा ॥ ३ ॥ For Private & Personal Use Only অ सान्वय भाषान्तर ॥ ३१ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy