SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर सनत्कुमारदा अन्वयः-धृतासिः, मुक्तकेशः, करालवाक् , बभ्रुग् कश्चिद् भटः शौर्य अवतारत: विश्वं त्रासयन् अभ्रमत् . ।। ९३ ॥ IN अर्थः-पकडेल छे तलवार जेणे, एवो, छूटा केशवाळो, भयंयकर वाणीवाळो, अने पीळी आंखोवालो कोइक सुभट शूरातन चचरित्रं डबाथी जगतने डरावतो थको (पिशाचनी पेठे ) भमवा लाग्यो. ॥ ९३ ॥ ॥२९॥ दलितस्य रिपोरन्त्रमालाभिः कृतमण्डनः। कुर्वन्किलकिलामेकः शेके केनापि नेक्षितुम् ॥ ९४॥ अन्वयः-दलितस्य रिपोः अंत्र मालाभिः कृत मंडन:, किलकिलां कुर्वन् एकः केन अपि ईतितुं न शेके. ॥१४॥ अर्थः-मारी नाखेला शत्रुना आंतरडाओनी मालाओवडे करेल छे, (पोताना शरीरनी शोभा जेणे एवा, तथा मुखथी) किलकिल शब्द करता, एवा कोइक एक सुभटनी ( सामे पण ) कोइ जोइ शक्युं नही ।। ९४ ।। द्विपान्निर्मदयामास त्रासयामास वाजिनः । भटान्विघटयामास श्वेडयैवोद्धुरः परः ॥ ९५॥ अन्वयः-उध्धुरः परः श्वेडया एवं द्विपान निर्मदयामास, वाजिनः त्रासयामास, भटान् विघटयामास. ॥ ९५ ॥ अर्थ--उन्मत्त थयेलो कोइक सुभट (पोताना) सिंहनादथीज हाथीओने मदरहित करवा लाग्यो, घोडाओने भडकाववा लाग्यो तथा सुभटोने नसावा लाग्यो. ॥ ९५ ॥ विक्रम्य पतितस्याजो कस्यचिद्रक्तबिन्दवः । वीरवारेण वीरश्रीमन्दिरेण ववन्दिरे ॥ ९६॥ अन्वयः-आजौ विक्रम्य पतितस्य कस्यचित् रक्त बिंदवः वीर श्री मंदिरेण वीर वारेण ववंदिरे ॥ ९६ ॥ . HWARRIORKIRACLICACANCER Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy