________________
सान्वय
भाषान्तर
सनत्कुमारदा अन्वयः-धृतासिः, मुक्तकेशः, करालवाक् , बभ्रुग् कश्चिद् भटः शौर्य अवतारत: विश्वं त्रासयन् अभ्रमत् . ।। ९३ ॥
IN अर्थः-पकडेल छे तलवार जेणे, एवो, छूटा केशवाळो, भयंयकर वाणीवाळो, अने पीळी आंखोवालो कोइक सुभट शूरातन चचरित्रं
डबाथी जगतने डरावतो थको (पिशाचनी पेठे ) भमवा लाग्यो. ॥ ९३ ॥ ॥२९॥ दलितस्य रिपोरन्त्रमालाभिः कृतमण्डनः। कुर्वन्किलकिलामेकः शेके केनापि नेक्षितुम् ॥ ९४॥
अन्वयः-दलितस्य रिपोः अंत्र मालाभिः कृत मंडन:, किलकिलां कुर्वन् एकः केन अपि ईतितुं न शेके. ॥१४॥ अर्थः-मारी नाखेला शत्रुना आंतरडाओनी मालाओवडे करेल छे, (पोताना शरीरनी शोभा जेणे एवा, तथा मुखथी) किलकिल शब्द करता, एवा कोइक एक सुभटनी ( सामे पण ) कोइ जोइ शक्युं नही ।। ९४ ।। द्विपान्निर्मदयामास त्रासयामास वाजिनः । भटान्विघटयामास श्वेडयैवोद्धुरः परः ॥ ९५॥
अन्वयः-उध्धुरः परः श्वेडया एवं द्विपान निर्मदयामास, वाजिनः त्रासयामास, भटान् विघटयामास. ॥ ९५ ॥ अर्थ--उन्मत्त थयेलो कोइक सुभट (पोताना) सिंहनादथीज हाथीओने मदरहित करवा लाग्यो, घोडाओने भडकाववा लाग्यो तथा सुभटोने नसावा लाग्यो. ॥ ९५ ॥ विक्रम्य पतितस्याजो कस्यचिद्रक्तबिन्दवः । वीरवारेण वीरश्रीमन्दिरेण ववन्दिरे ॥ ९६॥
अन्वयः-आजौ विक्रम्य पतितस्य कस्यचित् रक्त बिंदवः वीर श्री मंदिरेण वीर वारेण ववंदिरे ॥ ९६ ॥ .
HWARRIORKIRACLICACANCER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org