SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। २८ ।। Jain Education International शरैरेकस्य चक्रस्य च्छिन्नेऽक्षे नमतो रथात् । विलुण्ठन्तं क्षितौ शत्रु कोऽप्यलोकत कौतुकी ॥ ९० ॥ 'अन्वयः - शरैः एकस्य चक्रस्य अक्षे छिन्ने, नमतः रथात् क्षितौ विलुंठन्तं शत्रु कः अपि कौतुकी अलोकत. ॥ ९० ॥ अर्थः- बाणोवडे एक चक्रनी घरी कपाड़ जवाथी नमी जता रथमांथी जमीनपर पडीने लोटता एवा शत्रुने कोइक सुभट तो कौतुकथी जोवाज लाग्यो. ॥ ९० ॥ कर्णान्ता ष्टकोदण्ड एवैकः खेदमासदत् । यं यं लक्षीचकारैष तूर्णं स स यद्सत् ॥ ९१ ॥ अन्वयः - एकः कर्ण अंत आकृष्ट कोदंड: एव खेदं आसदत्, यत् एपः यं यं लक्षी चकार सः सः तूर्ण असत्. ॥ ९१ ॥ अर्थः- कोइक सुभट तो छेक कानना छेडा सुधी धनुषनी ( दोरी) खेंचीने थाकी गयो, केमके तेणे जेने जेने चींधणीमां लीधो, ते ते सुभट तूर्त नारावाज लाग्यो. ॥ ९१ ॥ russa कोदण्ड परिवेषधरः परः । दिशन्शरमयीं वृष्टिं राजहंसभियेऽभवत् ॥ ९२ ॥ अन्वयः - मार्तंडः इव कोदंड परिवेष घरः परः शरमयीं वृष्टिं दिशन् राजहंस भिये अभवत् ॥ ९२ ॥ अर्थ :- सूर्यनीपेठे धनुषरूपी मंडलने धारण करनारो कोइक सुभट वाणोनो वरसाद बरसावतो थको म्होटा म्होटा राजाओने ( पक्षे - राजहंसोने ) पण भयानक थइ पड्यो ।। ९२ ॥ धृतासिस्त्रासयन्विश्वं मुक्तकेशः करालवाक् । शौर्यावतारतः कश्चिदभ्रमभ्रुदृग्भटः ॥ ९३ ॥ For Private & Personal Use Only তল सान्वय भाषान्तर ।। २८ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy