________________
सनत्कुमार चरित्रं
।। २८ ।।
Jain Education International
शरैरेकस्य चक्रस्य च्छिन्नेऽक्षे नमतो रथात् । विलुण्ठन्तं क्षितौ शत्रु कोऽप्यलोकत कौतुकी ॥ ९० ॥ 'अन्वयः - शरैः एकस्य चक्रस्य अक्षे छिन्ने, नमतः रथात् क्षितौ विलुंठन्तं शत्रु कः अपि कौतुकी अलोकत. ॥ ९० ॥ अर्थः- बाणोवडे एक चक्रनी घरी कपाड़ जवाथी नमी जता रथमांथी जमीनपर पडीने लोटता एवा शत्रुने कोइक सुभट तो कौतुकथी जोवाज लाग्यो. ॥ ९० ॥
कर्णान्ता ष्टकोदण्ड एवैकः खेदमासदत् । यं यं लक्षीचकारैष तूर्णं स स यद्सत् ॥ ९१ ॥
अन्वयः - एकः कर्ण अंत आकृष्ट कोदंड: एव खेदं आसदत्, यत् एपः यं यं लक्षी चकार सः सः तूर्ण असत्. ॥ ९१ ॥ अर्थः- कोइक सुभट तो छेक कानना छेडा सुधी धनुषनी ( दोरी) खेंचीने थाकी गयो, केमके तेणे जेने जेने चींधणीमां लीधो, ते ते सुभट तूर्त नारावाज लाग्यो. ॥ ९१ ॥
russa कोदण्ड परिवेषधरः परः । दिशन्शरमयीं वृष्टिं राजहंसभियेऽभवत् ॥ ९२ ॥
अन्वयः - मार्तंडः इव कोदंड परिवेष घरः परः शरमयीं वृष्टिं दिशन् राजहंस भिये अभवत् ॥ ९२ ॥
अर्थ :- सूर्यनीपेठे धनुषरूपी मंडलने धारण करनारो कोइक सुभट वाणोनो वरसाद बरसावतो थको म्होटा म्होटा राजाओने ( पक्षे - राजहंसोने ) पण भयानक थइ पड्यो ।। ९२ ॥
धृतासिस्त्रासयन्विश्वं मुक्तकेशः करालवाक् । शौर्यावतारतः कश्चिदभ्रमभ्रुदृग्भटः ॥ ९३ ॥
For Private & Personal Use Only
তল
सान्वय
भाषान्तर
।। २८ ।।
www.jainelibrary.org