SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सान्वय 4 चरित्रं भाषान्तर ॥२७॥ सनत्कुमार द रूपी मदिरा पीतोथको अत्यंत उन्मन थयो. ॥ ८ ॥ वस्यन्प्रतिद्विपान्मेऽसौ जितारेरपि दुर्यशः । मा दादिति जघानैकः स्वहस्नेन स्वहस्तिनम् ॥ ८७ ॥ अन्वयः-जित अरेः अपि मे असौ प्रतिद्विपात त्रस्यन् दुर्यशः मादात् इति एकः स्वहस्तेन स्वहस्तिनं जवान. ॥ ८७॥ ॥२७॥ अर्थः-शत्रुने जीत्या छता पण मारो आ हाथी दुश्मनना हाथीथी भय पामीने मने अपयश न आपे तो ठीक, एम विचारीने कोइक सुभटे पोताना ते हाथीने पोताने हाथे मारी नाख्यो. ।। ८७ ।। हतस्य पततो युग्यनागस्योत्प्लत्य पृष्ठतः। क्षितिमेत्य स्थितोऽजैषीद्वेषिणं मार्गणैः परः ॥ ८८॥ ____ अन्वयः-परः हतस्य पततः युग्य नागस्य पृष्ठतः उत्प्लुत्य क्षिति एत्य स्थितः मार्गणैः द्वेषिणं अजैपीत् ।। ८८ ॥ अर्थः-कोइक सुभट हणायेला, ( अने तेथी ) पडता एवा ( पोताना ) वाहनरूप हाथीनी पीठपर कूदीने जमीनपर आवी (त्यां ) उभो रहीने बाणोवडे शत्रुने जीतवा लाग्यो. ।। ८८ ॥ कश्चिद्रथी प्रथीयांसि शरजालानि लालयन् । अस्त्राण्येव द्विषोऽकृन्तन्नाङ्गानि तु कृपान्वितः ॥ ८९॥ ___ अन्वयः-कश्चित् कृपान्वितः रथी प्रथीयांसि शर जालानि लालयन् द्विषः अस्त्राणि एव अकुन्तत्, तु अंगानि न. ॥ ८९ ॥ अर्थः-कोइक दयालु रथी बाणोना विस्तीर्ण समूहोने उछाळी (ते वडे) फक्त शत्रुना शस्त्रोनेज कापवा लाग्यो, परंतु तेना 18| शरीरने तेणे इजा थवा दीधी नही. ।। ८९ ।। HUSACROSCAREER Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy