________________
सनत्कुमार
चरित्रं
॥२६॥
| अर्थः-(दांतोवडे) होठोने करडतो, तथा भयंकर भृकुटीवाळो कोइक घोडेस्वार (पोतानुं ) मस्तक (कपाइने ) पृथ्वीपर पडतां सान्वय छतां पण (पोते ) पडतोयको शत्रुने बे हाथोवडे पकडीने घोडापरथी पाडतो हतो. ॥ ८३ ॥
भाषान्तर वाहयित्वाग्रतो वाहं कुन्ते वक्षो विशत्यपि । युद्धक्षीणायुधो दन्तैः कोऽपि कण्ठं द्विषोऽपिषत् ॥ ८४ ॥ ___अन्वयः-युद्ध क्षीण आयुधः कः अपि कुंते वक्षः विशति अपि अग्रतः वाहं वाहयित्वा दंतैः द्विषः कंठं अपिषत् ॥ ८४ ॥ ॥२६॥
अर्थ:-युद्धमाटे हथीयारो खूटी जवाथी कोइक स्वार, (पोतानी) छातीमा भालु पेसी गया छतां पण घोडाने आगळ दोडावीने (पोताना) दांतोबडे शत्रुनी गरदन तोडवा लाग्यो ।। ८४ ॥ प्रतिद्विपं द्विपः कोऽपि कोपान्मूर्धन्यताडयत् । करेणोन्मूल्य तस्यैव रणक्षीणरदो रदम् ॥ ८५॥
अन्वयः-रणक्षीणरदः कः अपि द्विपः तस्य एव रदं करेण उन्मूल्य कोपात् प्रतिद्विपं मूर्धनि अताडयत्. ॥ ८५ ॥ अर्थः-रणसंग्राममां नष्ट थया छे दांत जेना, एवो कोइक हाथी, ते दुश्मन हाथीनोज दांत (पोतानी) मुंढवडे मूळमांथी उखेडी नाखीने क्रोधथी दुश्मन हाथीना मस्तकपर तेवडे प्रहार करवा लाग्यो. ॥ ८५ ॥
पातितस्य द्विपः कोपी कोऽपीभस्य रिपोर्वपुः । रदाग्रेण विदार्योंच्चैर्मत्तो रक्तासवं पिबन् ॥ ८६ ॥
__ अन्वयः-कः अपि कोपी द्विपः पातितस्य रिपोः इभस्य वपुः रदाग्रेण विदार्य रक्तासवं पिबन् उच्चैः मत्तः ॥ ८६ ॥ 5] अर्थः-कोइक क्रोध पामेलो हाथी (पोते) पाडो नाखेला वैरीहाथीना शरीरने (पोताना) दांतोनी अणीओवडे फाडीने रुधिर-17
RRRRRRRRRRH
Jain Education in
www.jainelibrary.org
t
For Private & Personal use only
o