________________
सनत्कुमार
चरित्रं
॥ २४ ॥
46অ
Jain Education International
करवा लाग्यो ।। ७६ ।।
जयश्रीपरिरम्भाय स्फायमानमनोरथैः । हृष्यद्भिर्वीक्षितं वीरं रणे रेणुमयं तमः ॥ ७७ ॥
अन्वयः - स्फायमान मनोरथैः वीरें : जय श्री परिरंभाय रणे रेणुमयं तमः हृष्यद्भिः वीक्षितं. ॥ ७७ ॥ अर्थः- विस्तीर्ण मनोरथोवाळा सुभटो जयलक्ष्मीने आलिंगवामाटे रणसंग्राममां धूलिथी थयेला अंधकारने आनंदपूर्वक जोवा लाग्या. सहुंकारैरैथोदारैः प्रहारैर्बलशालिनाम् । आलम्भि समरारम्भः स्फूर्जतूर्यहतिश्रुतिः ॥ ७८ ॥
अन्वयः - अथ बलशालिनां सहुंकारैः उदारैः महारैः स्फूर्जत्तूर्य इति श्रुतिः समर आरंभः आलंभि ॥ ७८ ॥ अर्थः- पछी बलवान सुभटोना हुंकारसहित गाढ प्रहारोवडे, जोरथी वागतां वाजित्रोना नादोवाळो रणसंग्रामनो प्रारंभ थयो. स्फुलिङ्गैः स्फुरितं शत्रुशस्त्रापातेन वर्मसु । राज्ञां निस्तुष्यमाणस्य प्रतापस्य तुषैरिव ॥ ७९ ॥
अन्वयः - राज्ञां निस्तुष्यमाणस्य प्रतापस्य तुषैः इव वर्मसु शत्रु शस्त्र आपातेन स्फुलिंगैः स्फुरितं ॥ ७९ ॥ अर्थ :- राजाओना निर्दोष थता प्रतापना जाणे फोतरां उडी जतां होय नही ! तेम बख्तरोपर ( अथडाता ) शत्रुओना शस्त्रोना आघातथी ( उत्पन्न थयेला) तणखाओ उडवा लाग्या ।। ७९ ।।
द्रवीभूयेव सूरेण रक्तपूरेण रेणवः । समरे समनीयन्त तमः समरुचः शमम् ॥ ८० ॥
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ २४ ॥
www.jainelibrary.org