________________
सनत्कुमार
चरित्रं
।। २३ ।।
6
Jain Education International
अन्वयः - इति सार सैनिकः अयं कुमारः क्वचित् अपि अकृत स्थानैः कैश्चित् प्रस्थानैः रिपोः उपांतं आप. ॥ ७३ ॥ अर्थ :- एवीरीते शूरवीर सुभटोवाळो आ सनत्कुमार क्यांयें पण मुकाम कर्या विना केटलांक प्रस्थानोए शत्रुनी नजीक आवी पहोंच्यो. ॥ ७३ ॥
अथान्तरचरद्भूतस्यूतक्रोधविरोधयोः । तयोः सेनाद्वयं जज्ञे संपरायपरायणम् ॥ ७४ ॥
अन्वयः - अथ अंतर चरत् दूत स्यूत क्रोध विरोधयोः तयोः सेना द्वयं संपराय परायणं जज्ञे ॥ ७४ ॥ अर्थः- पछी बच्चे आवता जता दूतोथी संघायेल छे क्रोध अने वैर जेओनां एवा ते बन्नेनी बने सेनाओ युद्ध करवा माटे तैयार थ आसदत्सादिनं सादी निषादी च निषादिनम् । रथिनं च रथी पत्तिः पत्तिं च प्रोद्धतकुधः ॥ ७५ ॥ अन्वयः - प्रोद्धत क्रुधः सादी सादिनं च निषादी निषादिनं च रथी रथिनं, च पत्तिः पत्तिं आसदत्. ।। ७५ ।। अर्थः- उछळेला क्रोधथी गजस्वार गजस्वारनी सामे, घोडेस्वार घोडेस्वारनी सामे, रथस्वार रथस्वारनी सामे, तथा पाळो पाळानी सामे गोठवाइ गया. ॥ ७५ ॥
असहिष्णुः परतेजस्तेजस्वी वीरसंचयः । खण्डयामास चण्डांशुभासः काण्डौघमण्डपैः ॥ ७६ ॥ अन्वयः - परतेजः असहिष्णुः वीर संचयः कांड ओघ मंडपैः चंड अंशु भासः खंडयामास ॥ ७६ ॥ अर्थः- शत्रुना तेजने सहन नही करनारो एवो सुभटोनो समूह बाणोना समूहना मंडपोवडे सूर्यनी कांतिने पण आच्छादित
For Private & Personal Use Only
***
सान्वय
भाषान्तर
।। २३ ।।
www.jainelibrary.org