SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय 1969-560 चरित्रं भाषान्तर ॥२२॥ ॥२२॥ मा भूदस्मखुरापातैः खण्डशः क्षोणिमण्डलम् । इत्युड्डीन इवाचालीदव्योम्ना हयसमुच्चयः ॥७॥ ____ अन्वय:-अस्मत् खुरापातैः क्षोणि मंडलं खंडशः माभूत्, इति व्योम्ना उड्डीनः इव हय समुच्चयः अचालीत्. ॥ ७० ॥ अर्थः-अमारी खरीओना आघातथी पृथ्वीमंडलना टुकडा न थाओ ? एम विचारीने जाणे आकाशमा अधर उडतो होय नही ! एम घोडाओनो समूह चालवा लाग्यो. ॥ ७० ॥ नर्तयन्रथिनां कीर्ति मूर्ती केतनकैतवात् । पवनानामनुप्रासः प्रासरद्रथसंचयः॥ ७१ ॥ अन्वयः-केतन कैतवात् रथिनां मृर्ता कीति नर्तयन् पवनानां अनुमासः रथसंचय' प्रासरत् ।। ७१ ॥ अर्थः-(वळी फरकती ) पताकाओना मिषथी रथमां बेठेला मुभटोनी देहधारी कीर्तिने नचावतो, तथा पवननी हरिफाइ क| रतो एवो रथोनो समूह चालवा लाग्यो । ७१ ॥ हदा कवलयन्तः खं ज्वलयन्तो दृशा दिशः । प्रतस्थिरे स्थिरागोलं लोलयन्तो गतैर्भटाः ॥ ७२ ॥ अन्वयः-भटा; हृदा खं कवलयंतः, दृशा दिशः ज्वलयंतः, गतैः स्थिरा गोलं लोलयंतः प्रतस्थिरे।। ७२ ॥ अर्थः-(वळी ) सुभटो हृदयथी आकाशने कोळीओ करी जता, आंखोथी दिशाओने वाळता, तथा गतिथी पृथ्वीना गोळाने हचमचावता चालवा लाग्या. ।। ७२ ।। ..इत्युपान्तं रिपोराप कुमारः सारसैनिकः । क्वचिदप्यकृतस्थानः प्रस्थानः कश्चिदप्ययम् ॥ ७३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy