________________
सनत्कुमार
सान्वय
1969-560
चरित्रं
भाषान्तर
॥२२॥
॥२२॥
मा भूदस्मखुरापातैः खण्डशः क्षोणिमण्डलम् । इत्युड्डीन इवाचालीदव्योम्ना हयसमुच्चयः ॥७॥ ____ अन्वय:-अस्मत् खुरापातैः क्षोणि मंडलं खंडशः माभूत्, इति व्योम्ना उड्डीनः इव हय समुच्चयः अचालीत्. ॥ ७० ॥
अर्थः-अमारी खरीओना आघातथी पृथ्वीमंडलना टुकडा न थाओ ? एम विचारीने जाणे आकाशमा अधर उडतो होय नही ! एम घोडाओनो समूह चालवा लाग्यो. ॥ ७० ॥ नर्तयन्रथिनां कीर्ति मूर्ती केतनकैतवात् । पवनानामनुप्रासः प्रासरद्रथसंचयः॥ ७१ ॥
अन्वयः-केतन कैतवात् रथिनां मृर्ता कीति नर्तयन् पवनानां अनुमासः रथसंचय' प्रासरत् ।। ७१ ॥ अर्थः-(वळी फरकती ) पताकाओना मिषथी रथमां बेठेला मुभटोनी देहधारी कीर्तिने नचावतो, तथा पवननी हरिफाइ क| रतो एवो रथोनो समूह चालवा लाग्यो । ७१ ॥
हदा कवलयन्तः खं ज्वलयन्तो दृशा दिशः । प्रतस्थिरे स्थिरागोलं लोलयन्तो गतैर्भटाः ॥ ७२ ॥
अन्वयः-भटा; हृदा खं कवलयंतः, दृशा दिशः ज्वलयंतः, गतैः स्थिरा गोलं लोलयंतः प्रतस्थिरे।। ७२ ॥ अर्थः-(वळी ) सुभटो हृदयथी आकाशने कोळीओ करी जता, आंखोथी दिशाओने वाळता, तथा गतिथी पृथ्वीना गोळाने हचमचावता चालवा लाग्या. ।। ७२ ।। ..इत्युपान्तं रिपोराप कुमारः सारसैनिकः । क्वचिदप्यकृतस्थानः प्रस्थानः कश्चिदप्ययम् ॥ ७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org