________________
सान्वय
२२६॥
सनत्कुमारी अर्थ:--महोत्सव दायक एवा तेज समये ते विचक्षण राजा राज्यपर ते सनत्कुमारपुत्रनो अभिषेक करीने राणीसहित तपोवन
मां गयो. ॥ ५८ ॥ चरित्रं
अवाप्य पैत्रिकं राज्यं मुदितो मित्रयोरयम् । विद्याधरपुरश्रेणिद्वयं खेचरयोर्ददो ॥ ५९॥ ॥२२६।।
अन्वयः-पैत्रिक राज्यं अवाप्य मुदितः अयं मित्रयोः खेचरयोः विद्याधर पुर श्रेणि द्वयं ददौ ॥१९॥ अर्थः-(एरीते) पितानु राज्य मेळवीने खुशी थयेला ते सनत्कुमारे (पोताना) मित्र एवा ते बन्ने खेचरोने विद्याधरोना नगरोनी बन्ने श्रेणियो आपी दीधी. ।। १९ ।।
ततो विद्यावशेनायं वशीकृतमहोतलः । यशोभिः शोभयामास भासुरैर्भुवनत्रयम् ॥ ६० ॥ ___अन्वयः-ततः विद्यावशेन वशीकृत महीतलः अयं भासुरैः यशोभिः भुवनत्रयं शोभयामास. ।। ६० ।।
अर्थ:-पछी विद्याओना प्रभावथी वश करेल छे पृथ्वीपीठ जेणे, एचा ते सनत्कुमारे (पोताना ) तेजस्वी यशवडे त्रणे जगतने शोभाव्यां ॥ ६० ।। सलीलशीलमाधुयें धर्मधुर्येऽत्र भूभुजि । जज्ञे धर्ममयं शश्वद्विश्वं विश्वम्भरातलम् ॥ ६१ ॥ अन्वयः-सलील शील माधुर्ये धर्मधुयें अत्र भुभुजि विश्वं विश्वम्भरा तलं शश्वत् धर्ममयं जज्ञे. ॥ ६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org