________________
सनत्कुमार | चरित्रं
॥२२७॥
Jain Education International
अर्थ :- सरल शीलवतनी मीठाशवाळा, तथा धर्मकायम अग्रेसर एवा आ सनत्कुमारना राजअमल दर्म्यान समस्त पृथ्वीतल हमेशां धर्ममयज थह गये. ६१ ॥
शृङ्गारसुन्दरीजानिं शीलादुन्मीलितोदयम् । भूचरैः खेचरैः सेव्यं पश्यन्कोऽभून्न शीलभाक् ॥ ६२॥ अन्वयः -- शीलात् उन्मीलित उदयं, भूचरैः खेचरैः सेव्यं शृंगारसुंदरी जानि पश्यन् कः शीलभाक् न अभूत्. ॥६२॥ अर्थः- शीलना प्रभावथी थयेल छे उदय जेनो एवा, तथा मनुष्यो अने विद्याधरोने सेववालायक, एवा शृंगारसुंदरीना स्वामी सनत्कुमारने जोड़ने कयो माणस शीलव्रतने भजनारो न थयो ? ।। ६२ ॥
इत्थं पृथ्वीश्रियं भुक्त्वा जन्मान्तेऽनशनोत्तमः । सभार्यः स ययो राजा विमानेऽनुत्तरेऽजिते ॥ ६३ ॥ अन्वयः -- इत्थं पृथ्वीश्रियं भुक्त्वा जन्मांते अनशन उत्तमः सः राजा सभार्यः अजिते अनुत्तरे विमाने ययौ ॥ ६३ ॥ अर्थ :- एवीरीते पृथ्वीनी समृद्विने भोगवीने जीवीतने अंते अनशनथी उत्तम थयेलो ते राजा शृंगारसुंदरी सहित अनुपम अनुत्तर विमानमा गयो. ॥ ६३ ॥
शीलमुले गुणस्तम्बे राज्यपत्रे यशःसुमे । धर्मकल्पद्रुमे सैष लब्धा शिवफलं क्रमात् ॥ ६४ ॥
अन्वयः - शील मूले, गुण स्तंवे राज्य पत्रे, यशः सुमे, धर्म कल्पद्रुमे सः एषः क्रमात् शिव फलं लब्धा. ।। ६४ ।
For Private & Personal Use Only
শ
सान्वय
भाषान्तर
॥ २२७॥
www.jainelibrary.org