SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥२२५॥ सनत्कुमार | द। अथ पुत्रावृतोत्सङ्गः पट्टमातङ्गसंगतः । पट्टदेव्या सस्नुषया वशावाहनयान्वितः ॥ ५५ ॥ चरित्रं चारुपार्श्वद्वयश्चन्द्ररत्नचूडादिखेचरैः । अमन्दैवन्दिनां वृन्दैवर्ण्यपुण्यमहोदयः ॥ ५६ ॥ ॥२२॥ प्राविशत्परमानन्दसुधापूरपरिप्लुतम् । भूजानिः स्वजनैः साकमुत्पताकमसौ पुरम् ॥ ५७ ॥ अन्वयः-अथ पुत्र आवृत उत्संगः, पट्ट मातंग संगतः, वशा वाहनया सस्नुषया पट्टदेव्या अन्धितः, ॥ ५५ ।। चंद्र रत्नचू डादि खेचरैः चारु पार्श्व द्वयः, बंदिनां अमंदै दैः वर्ण्य पुण्य महोदयः ॥५०॥ असौ भूजानिः परम आनंद सुधा पूर परि• प्लुतं, उत्पताकं पुरं स्वजनैः साकं माविशत् ॥ ५५ ॥ त्रिभिविशेषकं ॥ अर्थः-पछी पुत्रथी ढंकायेला उत्संगवाळो, पट्टहस्तिपर बेठेलो, हाथणीपर बेठेली पुत्रवधूसहित पट्टराणीथी युक्त थयेलो, ॥५५|| चंद्रचूड तथा रत्नचूडआदिक विद्याधरोबडे मनोहर पार्थोवाळो, बंदिओना वाचाल समूहोवडे वर्णवाता पुण्यना महान उदयवाळो, ।। ५६ ॥ एवा आ राजाए, अति हर्षरूपी अमृतना प्रवाहथी उभराइ निकळेला, तथा उंचे उडती धजाओवाळा ते नगरमा स्व. जनोनी साथे प्रवेश कर्यो. ॥ ५७ ।। त्रिभिविशेषकं ।। अस्मिन्नेव क्षणे क्षमापः क्षणदायिनि दक्षिणः । अभिषिच्याङ्गजं राज्ये सभार्योऽगात्तपोवनम् ॥ ५८ ॥ ___ अन्वयः-क्षण दायिनि अस्मिन् एव क्षणे दक्षिणः क्षमापः राज्ये अंगज अभिषिच्य सभार्यः तपोवनं अगात . ॥ ५८ ॥ MSRONORECASCHENNALESAMER ॐKHARA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy