________________
सनत्कुमार | टू
चरित्रं
॥२०८॥
अर्थः-फक्त एक पृथ्वीपरनाज राजपुत्रना विरहथी तुं केम व्याकुळ थइ गइ छे ? भोगो भोगववामाटे लायक एवो जे हुं, तेनी || सान्वय साथे ( रहीने ) विद्याधरनी समृद्धिने (तुं ) भोगव? ।। ९९ ।।
भाषान्तर इत्यालापी तया पापी मौनेनैव न्यषेधि सः । वार्योऽवगुण्ठनेनैव सरजस्को हि मारुतः ॥ ७०० ॥
॥२०८॥ अन्वयः--इति आलापी सः पापी तया मौनेन एव न्यषेधि, हि सरजस्क: मारुतः अवगुंठनेन एव वाथैः ॥ ७०० ॥ अर्थः-एम बोलता एवा ते पापीनो तेणीए मौनवडेज तिरस्कार कर्यो, केमके धूड उडाडता पवनने वस्त्रना आवरणथीज अटकाववो जोइए ॥ ७०० ॥
विद्याछेदभयात्तस्याः सत्याः शापभयाच्च सः । शीललीलाविलोपाय बलात्कारं चकार न ॥ १॥ ___ अस्वयः-विद्या छेद भयात्, च सत्याः शाप भयात् सः शील लीला विलोपाय बलात्कारं न चकार. ॥१॥
अर्थः-विद्याओना विनाशना भयथी, तेमज ते सतीना श्रापना भयथी तेणे ( तेणीनी ) शीलक्रीडाना नाश माटे ( तेणीपर) बलात्कार को नही. ।। १ ॥ श्रुत्वेति भीमरोषेण प्रियाशीलमदेन च । द्वौ संकीर्णी रसो भेजे स प्रगल्भो यथा नटः ॥ २॥ अन्वयः-इति श्रुत्वा भीम रोषेण, च प्रिया शील मदेन यथा प्रगल्भः नटः, सः संकीर्णों द्वौ रसौ भेजे. ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org