SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं १२०९॥ अर्थः-एम सांभळीने भीमपरना क्रोधथी, तथा ( पोतानी ) स्वीना शीलसंबंधी हर्षथी विदूषक नटनीपेठे ते सनत्कुमार से भेळ ||८ । सान्वय थयेला बन्ने रसने भजवा लाग्यो. ॥ २ ॥ भाषान्तर अथायं विद्यया सद्यो विद्याधरगिरिं गतः। रथनूपुरचक्राख्यपुरोद्यानं समाप्तदत् ॥ ३॥ । २०९॥ अन्वयः-अथ अयं सद्यः विद्यया विद्याधर गिरिं गतः, रथनूपुर चक्र आग्य पुर उद्यानं समासदत्. ॥ ३ ॥ अर्थ:-पछी ते सनत्कुमार तुर्त विद्यावडे करीने वैताढ्य पर्वतपर गयो, तथा (त्या) रथनूपुरचक्र नामना नगर पासे रहेला गीचामा जइ पहोंच्यो. ॥ ३ ॥ तत्र चित्रगिरः श्रुत्वा निष्ठुराः करुणाश्च सः । पश्यन्नदृश्यीभूयाग्रे भीमं भार्यां च दृष्टवान् ॥ ४॥ अन्वयः-तत्र निष्ठुराः च करुणाः चित्र गिरः श्रुत्वा, अदृश्वीभूय अग्रे पश्यन् सः भीमं च भाया दृष्टवान् ॥ ४॥ अर्थः- पछी) त्यां निर्दय अने दयायुक्त एम नाना प्रकारनी वाणी सांभळीने, अदृश्य थइ आगळ जोता थकां तेने ते भीम | विद्याधरने तथा (पोतानी) स्त्री शृंगारसुंदरिने जोयां ।।।। कालेऽस्मिन्करवालेन भीमो भीमोऽभ्यधादिमाम् । न मन्यसे मां हन्यासि तदिष्टां देवतां स्मर ॥५॥ अन्वमः-अस्मिन् काले करवालेन भीमः भीमः इमां अभ्यधात, मां न मन्यसे, हन्या असि, तत् इष्टां देवतां स्मर? ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy