________________
सान्वय
भाषान्तर
२०७॥
सनत्कुमार[ट। अर्थ:-हे बालिका ! ( तारा ) दाससरखो एवो पण जे हुं, तेपर अविश्वास लावीने निसासानी अग्निज्वालाथी सरसवना पुष्प
सरखां ( तारा ) कोमळ शरीरने शामाटे बाळे छे ? ।। ९६ ॥ चरित्रं
किमादेशकरं देवि मामिन्दीवरलोचने । नालोकयस्यमूल्लोकान्कुर्वतीन्दीवराकरान् ॥ ९७ ॥ ॥२०७॥
___ अन्वयः-(हे ) देवी ! ( हे ) इंदीवर लोचने ! अमन लोकान् इंदीवर आकरान् कुर्वती आदेशकरं मां किं न आलोकयसि ? |
अर्थः-हे देवि! हे कमलमुखी! आ लोकोने श्याम कमलोनी खाणरूप (शंखवाणा ) करतीथकी ( तारो ) ताबेदार जे हुं, तेना तरफ केम जोती नथी ।। ९७ ।।
नाविष्करोषि किं तोषाद्वदने सुदति स्मितम् । मदङ्गेऽनङ्गन्दाहार्ते सुधासेचनसन्निभम् ॥ ९८ ॥ ___अन्वयः-हे सुदति ! अनंग दाह आर्ते मदंगे सुधा सेचन सन्निभं तोषात् वदने स्मितं किं न आविष्करोषि ? ॥ ९८॥
अर्थः- हे उत्तम दांतोवाळी! कामाग्निथी पीडित थयेला मारां शरीरपर अमृतना सिंचन सरखु आनंदथी ( तारां ) मुखपर | (तुं ) हास्य केम प्रगट करती नथी ? ॥ ९८ ।। धात्रोशमात्रपुत्रस्य विरहेऽप्यातुरासि किम् । इदं विद्याधरैश्वर्यं भुजिष्येण मया भज ॥ ९९ ॥ अन्वयः-धात्री ईश मात्र पुत्रस्य विरहे कि आतुरा असि ? भुजिष्येण मया इदं विद्याधर जैश्वर्य भज? ॥ ९९ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org