________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥२०॥
SEARCRACKGRORG
अन्वयः-हे तात ! ये स्वं कवच क्षमं मत्वा निबंधात् पितुः स्कंधात् युधः धुरं उद्धरंति, ते एव सत्पुत्राः ॥ ६३ ।। अर्थ:---हे पिताजी! जे पुत्रो पोताने बख्तरसरखो समर्थ मानीने आग्रहथी पण पितानी खांधपरथी युद्धनो भार (धोंसरुं) उ. तारे छे, तेओज उत्तम पुत्रो (कहेवाय छे.) ॥ ६३ ॥ शृरास्तानेव मन्यन्ते नन्दनान्कुलदीपकान् । येषां रिपुस्त्रीनिःश्वासैस्तेजः प्रत्युत वर्धते ॥ ६४ ॥
अन्वयः-शूराः तान् एव नंदनान् कुलदीपकान् मन्यं ते, येषां तेजः प्रत्युत रिपु स्त्री निःश्वासैः वर्धते. ।। ६४ ॥ अर्थः-शूरवीरो तेज पुत्रोने कुलमा दीपकसमान माने छे, के जेओ तेज उलटुं शत्रुओनी स्त्रीओना निःश्वासोथी वृद्धि पामे छे. कुलालङ्काररत्नानि कुमारानुर्वरावराः। उत्तेजयन्ति युद्धोव्यामसिपघटाजुषि ॥ ६५॥ ___ अन्वयः-उर्वरावराः कुल अलंकार रत्नानि कुमारान् असि पघटा जुपि युद्ध ऊन्यो उत्तेजयंति. ॥ ५ ॥ अर्थ:-राजाओ तो वंशना आभूषणरूप रत्नसरखा कुमारोने तलवारोरूपी सराणोना समूहवाळी युद्धभूमिपर जवा माटे उत्तेजन आपे छे, ( चळकाटवाळा बनावे छे.) ॥६५॥ तत्प्रभो मां दिश द्वेषिपेषायेति ब्रुवन्नसौ । अग्रहीदग्रहस्ताभ्यां चरणो धरणीशितुः ॥ ६६ ॥
अन्वयः-तत् हे प्रभो! मां द्वेषिषेषाय दिश? इति ब्रुवन् असौ अग्रहस्ताभ्यां धरणी ईशितुः चरणौ अग्रहीत् ॥ ६६॥ का अर्थः-माटे हे स्वामी ! मने ते शत्रुनो विनाश करवा माटे आज्ञा आपो ? एम कहेता ते राजकुमारे ( पोताना ) बन्ने हाथोवडे |
L5-SE 55 %%%%%%%%%%%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org