SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार| सान्वय चरित्रं भाषान्तर ॥१९॥ ॥१०॥ कुलालंकृतये रत्नं भूरिभाग्यार्जितं सुतम् । कः क्षिपत्यसिकल्लोलेरपारे समरार्णवे ॥ ६ ॥ ___ अन्वयः-भरि भाग्य अर्जितं, कुल अलंकृतये रत्नं सुतं असि कल्लोलैः अपारे समर अर्णवे कः क्षिपति ? ॥ ६०॥ अर्थः-घणा सद्भाग्योवडे प्राप्त थयेला, अने वंशने दीपाववामाटे रत्नसरखा पुत्रने, तलवारोरूपी मोजाओवडे अपार एवा संग्रामरूपी महासागरमां कोण फेंकी दे ? ॥ ६०॥ वत्स मत्सरिणो जेतुं यामि तेनाहमाहवे । जगरो नगरस्यास्य भवान्भवितुमर्हति ॥ ६१ ॥ ___ अन्वयः-तेन (हे) वत्स! मत्सरिण : जेतुं अहं आहवे यामि, भवान् अस्य नगरस्य जगरः भवितुं अर्हति. ॥ ६१॥ अर्थः-माटे हे पुत्र ! (ते) शत्रुओने जीतवा माटे हुँ रणसंग्राममा जाउं छु, अने तुं आ नगर्नु बख्तर तरीके ( रक्षण करवाने ) लायक छे. ।। ६१॥ अथाकिरगिरं गौरीमास्यगौरांशुकौमुदीम् । कुमारः कैरवाकारवीरमानसमोदिनीम् ॥ ६२ ॥ अन्वयः--अथ कुमारः आस्य गौर अंशु कौमुदी, कैरव आकार वीर मानस मोदिनी गिरं अकिरत् ॥१२॥ अर्थः-पछी ते सनत्कुमार (पोताना) मुखरूपी चंद्रमांथी (निकळेली) चांदनी सरखी, अने चंद्रविकासी कमलसरखा शूरवीरोना हृदयने आनंद उपजावनारी वाणी बोल्यो के, ॥ १२ ॥ त एव तात सत्पुत्राः स्वं मत्वा कवचक्षमम् । ये निर्वन्धारिपतुः स्कन्धादुद्धरन्ति धुरं युधः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy