________________
सनत्कुमार|
सान्वय
चरित्रं
भाषान्तर
॥१९॥
॥१०॥
कुलालंकृतये रत्नं भूरिभाग्यार्जितं सुतम् । कः क्षिपत्यसिकल्लोलेरपारे समरार्णवे ॥ ६ ॥ ___ अन्वयः-भरि भाग्य अर्जितं, कुल अलंकृतये रत्नं सुतं असि कल्लोलैः अपारे समर अर्णवे कः क्षिपति ? ॥ ६०॥
अर्थः-घणा सद्भाग्योवडे प्राप्त थयेला, अने वंशने दीपाववामाटे रत्नसरखा पुत्रने, तलवारोरूपी मोजाओवडे अपार एवा संग्रामरूपी महासागरमां कोण फेंकी दे ? ॥ ६०॥
वत्स मत्सरिणो जेतुं यामि तेनाहमाहवे । जगरो नगरस्यास्य भवान्भवितुमर्हति ॥ ६१ ॥ ___ अन्वयः-तेन (हे) वत्स! मत्सरिण : जेतुं अहं आहवे यामि, भवान् अस्य नगरस्य जगरः भवितुं अर्हति. ॥ ६१॥
अर्थः-माटे हे पुत्र ! (ते) शत्रुओने जीतवा माटे हुँ रणसंग्राममा जाउं छु, अने तुं आ नगर्नु बख्तर तरीके ( रक्षण करवाने ) लायक छे. ।। ६१॥ अथाकिरगिरं गौरीमास्यगौरांशुकौमुदीम् । कुमारः कैरवाकारवीरमानसमोदिनीम् ॥ ६२ ॥
अन्वयः--अथ कुमारः आस्य गौर अंशु कौमुदी, कैरव आकार वीर मानस मोदिनी गिरं अकिरत् ॥१२॥ अर्थः-पछी ते सनत्कुमार (पोताना) मुखरूपी चंद्रमांथी (निकळेली) चांदनी सरखी, अने चंद्रविकासी कमलसरखा शूरवीरोना हृदयने आनंद उपजावनारी वाणी बोल्यो के, ॥ १२ ॥ त एव तात सत्पुत्राः स्वं मत्वा कवचक्षमम् । ये निर्वन्धारिपतुः स्कन्धादुद्धरन्ति धुरं युधः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org