________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥१८॥
अन्वयः-यदि तत्र शत्रौ अपि स्वयं कटक आतनुषे, तत् बलौ वा वलशत्रौ वा रोषिणि किं करोषि ? ॥ ५६ ॥ अर्थः-ज्यारे आ आवा शत्रसाथे पण आप पोते संग्राम करशो, तो पछी दानवेंद्र अथवा देवेंद्र शत्रु थइ ज्यारे लडवा आवशे, त्यारे शुं करशो? ॥५६॥ अथाह पृथिवीनाथो नीतिप्रीतिसखीं गिरम् । रोमाञ्चितवपुः सूनोः शौर्येण विनयेन च ॥ ५७॥
अन्वयः-अथ सूनोः शौर्येण, च विनयेन रोमांचितवपुः पृथिवीनाथः नीति प्रीति सखीं गिरं आह. ।। ५७ ।। अर्थः-पछी पुत्रना पराक्रम तथा विनयथी रोमांचित शरीरवाळा राजा नीतिनी प्रियसखीसरखी वाणी बोल्या के, ॥१७॥ लीलासु लालितं शृरास्तनयं नयशालिनः । पुरः कुर्वन्ति भोगेषु रणाभोगेषु पृष्ठतः॥ ५८॥ __ अन्वयः-नयशालिनः शूराः लीलासु लालितं तनयं भोगेषु पुरः कुर्वति, रण आभोगेषु पृष्ठतः. ॥ ५८ ॥ अर्थः-न्यायवंत शूरवीरो लाड लडावेला पुत्रने (इंद्रियोना) भोगो भोगववामाटे अगाडी करे छे, अने लडाइ वखते पाछळ राखे छे. हृदयानन्दनं दक्षा नन्दनं कुलदीपकम् । न प्रभञ्जनभूयिष्टे भासयन्ति रणाङ्गणे ॥ ५९॥ ___ अन्वयः-दक्षाः हृदय आनंदन, कुल दीपकं नंदनं प्रभंजन भूयिष्ठे रणांगणे न भासयंति. ॥ ५९ ॥
अर्थः - चतुर माणसो मनमा हर्ष उपजावनारा, तथा कुलने दीपाववामा दीपकसरखा पुत्रने अत्यंत छेदनभेदनवाळा (पक्षे5 घणा पवनवाळा) रणसंग्रामनी अंदर प्रगट करता नथी. ।। ५९ ॥
AAAAAACASEARSA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org