SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर सनत्कुमार त तत्र अधिक उधमः कुमारः एत्य मस्तक न्यस्त हस्तः क्षमापं व्यजिज्ञपत् ॥ ५३॥ युग्मं ॥ अर्थः-प्रयाणमाटेना शंखना अवाजो आकाशमां खूब फेलावा लाग्या, सैन्यो तैयार थवा लाग्यो, अने सुभटो (युद्धमाटे ) तलचरित्रं पापड थइ रह्या, ॥५२॥ (ते वखते) ते प्रयाणयात्राने जयवंत जाणीने, तेमाटे अधिक उत्साहवाळो ते सनत्कुमार (त्यां) आवी, | मस्तकपर हाथ जोडी राजाने विनंति करवा लाग्यो के, ॥ ५३ ।। युग्मं ॥ तात मा तव तत्रारिकीटेऽस्तु कटकस्पृहा । किं तृणोत्पाटने कुम्भी कुण्डलीकुरुते करम् ॥ ५४॥ अन्वयः-(हे) तात! तत्र अरि कीटे तव कटक स्पृहा मा अस्तु, किं तृण उत्पाटने कुंभी कर कुंडलीकुरुते ? ॥ ५४ ॥ अर्थः हे पिताजी ! कीडासरखा ते शत्रुसाथे आपे लडबानी इच्छा न करची, केमके शुं तणखलु उपाडवामाटे हाथी ( जोरथी प्रहार करवामाटे) पोतानी सुंढनो गोळाकार करे छे ? ॥ ५४ ॥ अहमेव करिष्यामि तजयं त्वत्प्रसादतः। हन्त्यनूरुस्तमःपूरं किं न सूरप्रभावतः ॥ ५५॥ अन्वय:-त्वत्प्रसादतः अहं एव तत् जयं करिष्यामि, सरमभावतः अनुरुः किं तमः पूरं न हंति ? ॥ ५५ ॥ अर्थः-आपनी कृपाथी हुंज ते शत्रुनो जय करीश, (केमके ) सूर्यना माहात्म्यथी (सूर्यनो सारथि ) अरुण शुं अंधकारना समृहनो विनाश करतो नथी? ॥ ५५ ॥ कटकं यदि तत्रापि शत्रावातनुषे वयम् । बलौ वा बलशत्रौ वा किं रोषिणि करोषि तत् ॥ ५६ ॥ AROACMRIKA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy