________________
सान्वय
भाषान्तर
सनत्कुमार त तत्र अधिक उधमः कुमारः एत्य मस्तक न्यस्त हस्तः क्षमापं व्यजिज्ञपत् ॥ ५३॥ युग्मं ॥
अर्थः-प्रयाणमाटेना शंखना अवाजो आकाशमां खूब फेलावा लाग्या, सैन्यो तैयार थवा लाग्यो, अने सुभटो (युद्धमाटे ) तलचरित्रं
पापड थइ रह्या, ॥५२॥ (ते वखते) ते प्रयाणयात्राने जयवंत जाणीने, तेमाटे अधिक उत्साहवाळो ते सनत्कुमार (त्यां) आवी, | मस्तकपर हाथ जोडी राजाने विनंति करवा लाग्यो के, ॥ ५३ ।। युग्मं ॥ तात मा तव तत्रारिकीटेऽस्तु कटकस्पृहा । किं तृणोत्पाटने कुम्भी कुण्डलीकुरुते करम् ॥ ५४॥
अन्वयः-(हे) तात! तत्र अरि कीटे तव कटक स्पृहा मा अस्तु, किं तृण उत्पाटने कुंभी कर कुंडलीकुरुते ? ॥ ५४ ॥ अर्थः हे पिताजी ! कीडासरखा ते शत्रुसाथे आपे लडबानी इच्छा न करची, केमके शुं तणखलु उपाडवामाटे हाथी ( जोरथी प्रहार करवामाटे) पोतानी सुंढनो गोळाकार करे छे ? ॥ ५४ ॥ अहमेव करिष्यामि तजयं त्वत्प्रसादतः। हन्त्यनूरुस्तमःपूरं किं न सूरप्रभावतः ॥ ५५॥
अन्वय:-त्वत्प्रसादतः अहं एव तत् जयं करिष्यामि, सरमभावतः अनुरुः किं तमः पूरं न हंति ? ॥ ५५ ॥ अर्थः-आपनी कृपाथी हुंज ते शत्रुनो जय करीश, (केमके ) सूर्यना माहात्म्यथी (सूर्यनो सारथि ) अरुण शुं अंधकारना समृहनो विनाश करतो नथी? ॥ ५५ ॥
कटकं यदि तत्रापि शत्रावातनुषे वयम् । बलौ वा बलशत्रौ वा किं रोषिणि करोषि तत् ॥ ५६ ॥
AROACMRIKA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org