SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर (१८४॥ सनत्कुमार ( सोने सफल करवा लाग्यो. ॥ १० ॥ चरित्रं असावितस्ततः खेलन्वसन्तेन विलोकितः। कलितांग इवानंगः सुहृत्कुसुमहासिना ॥ २० ॥ अन्वयः-कुसुम डासिना वसंतेन सुहृत् कलित अंगः अनंगः इव असौ इतस्ततः खेलन् विलोकितः ॥ २० ॥ ॥१८४॥ अर्थः-पुष्पोरूपी हास्यवाळी वसंतऋतुए (पोताना) शरीरधारी मित्र कामदेवसरखा ते सनत्कुमारने आसपास क्रीडा करतो जोयो. लीलाद्रिरत्नशङ्गेषु लीलावापिजलेषु च । कष्टं कुमारः सस्मार तां मायामात्मबिम्बनात् ॥ २१ ॥ ___ अन्वयः-लीला अद्रि रत्न शृंगेषु, च लीला वापि जलेषु कुमारः कष्टं आत्म विचनात् तां मायां सस्मार. ॥ २१ ॥ अर्थ:-क्रीडा करवाना पर्वतोना रत्नोना शिखरोमां, तथा क्रीडा करवानी वावोना जलोमा ते राजकुमार पोताचं प्रतिबिंब पडबाथी दुःखीपणे ते (स्वयंवर समयनी) मायाने याद करवा लाग्यो. ।। २९ ।। विलासस्य परां भूमिमथ गन्तुमिवोत्सुकः । कुमारोऽयं समारोहदोलां कामविमानवत् ॥ २२ ॥ __ अन्वयः-अथ अयं कुमारः विलासस्य परां भूमि गतुं उत्सुकः इव, कामविमानवत् दोला समारोहत्. ॥ २२ ॥ अर्थः-पछी ते सनत्कुमार विलासनी उत्कृष्ठी कोटिने पहोंचवामाटे जाणे उत्कंठित थयो होय नही ! तेम हींचोळापर चडयो. ॥ शृङ्गारसुन्दरोहस्तलोलया दोलया तया । सुकृती यां मुदं प्राप वेत्ति तन्मन एव ताम् ॥ २३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy