________________
सान्वय
भाषान्तर
॥१८५॥
सनत्कुमारता अन्वयः-शंगारसंदरी हस्त लोलया तया दोलया सुकृती या मुदं माप, तां तन्मन एव वेत्ति. ॥ २३ ॥ चरित्रं
अर्थः-शृंगारसुंदरीना हाथथी हींचोळाता एवा ते हींचोळावडे ते पुण्यशाली सनत्कुमार जे हर्षने पाम्यो तेने तेनुं मनज
जाणे छे. ॥ २३ ॥ ॥१८५॥ 1 हारस्रजः कुमारस्य दोलाकेलिधुताश्च्युताः । तत्पादप्रहतस्योडुनिवहा नु विहायसः ॥ २४ ॥
___ अन्वयः-दोला केलि धुताः च्युताः कुमारस्य हारस्रनः तत्पाद प्रहतस्य विहायसः नु उड्डुनिवहाः ॥ २४ ।। अर्थः-हींचोलानी क्रीडाथी अथढाइने खरी पडेला ते राजकुमारनी मालानां पुष्पो, तेना चरणोथी हणायेला आकाशमाथी खरेला शुं ताराओना समूह हता? ॥२४॥ अहो प्रेम्णेकचित्तत्वं बाला दोलामियेष च । अमूं रमयितुं तत्र कुमारः प्रोत्ततार च ॥ २५ ॥
अन्वयः-अहो ! प्रेम्णा एकचित्तत्वं ! बाला च दोला इयेष, च तत्र अमुं रमयितुं कुमारः प्रोत्ततार. ॥२५॥ अर्थ:-अहो ! प्रेमने लीधे केवु एकहृदयपणुं छे ! हवे ते शृंगारसुंदरीए हींचोळापर बेसवानी इच्छा करी, अने ते हीचोळापर | तेने रमाडवामाटे सनत्कुमार (हींचोळापरथी) नीचे उतयों. ॥ २५ ॥ इमां दोामुदस्यैष पुलकी पुलकाञ्चिताम् । स्वमिवानन्दचूलायां दोलायामध्यरोपयत् ॥ २६ ॥ अन्वयः-पुलकी एषः पुलक अंचितां इमां दो| उदस्य स्वं इव आनंद चूलायां दोलायां मध्यरोपयत् ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org