SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥१८५॥ सनत्कुमारता अन्वयः-शंगारसंदरी हस्त लोलया तया दोलया सुकृती या मुदं माप, तां तन्मन एव वेत्ति. ॥ २३ ॥ चरित्रं अर्थः-शृंगारसुंदरीना हाथथी हींचोळाता एवा ते हींचोळावडे ते पुण्यशाली सनत्कुमार जे हर्षने पाम्यो तेने तेनुं मनज जाणे छे. ॥ २३ ॥ ॥१८५॥ 1 हारस्रजः कुमारस्य दोलाकेलिधुताश्च्युताः । तत्पादप्रहतस्योडुनिवहा नु विहायसः ॥ २४ ॥ ___ अन्वयः-दोला केलि धुताः च्युताः कुमारस्य हारस्रनः तत्पाद प्रहतस्य विहायसः नु उड्डुनिवहाः ॥ २४ ।। अर्थः-हींचोलानी क्रीडाथी अथढाइने खरी पडेला ते राजकुमारनी मालानां पुष्पो, तेना चरणोथी हणायेला आकाशमाथी खरेला शुं ताराओना समूह हता? ॥२४॥ अहो प्रेम्णेकचित्तत्वं बाला दोलामियेष च । अमूं रमयितुं तत्र कुमारः प्रोत्ततार च ॥ २५ ॥ अन्वयः-अहो ! प्रेम्णा एकचित्तत्वं ! बाला च दोला इयेष, च तत्र अमुं रमयितुं कुमारः प्रोत्ततार. ॥२५॥ अर्थ:-अहो ! प्रेमने लीधे केवु एकहृदयपणुं छे ! हवे ते शृंगारसुंदरीए हींचोळापर बेसवानी इच्छा करी, अने ते हीचोळापर | तेने रमाडवामाटे सनत्कुमार (हींचोळापरथी) नीचे उतयों. ॥ २५ ॥ इमां दोामुदस्यैष पुलकी पुलकाञ्चिताम् । स्वमिवानन्दचूलायां दोलायामध्यरोपयत् ॥ २६ ॥ अन्वयः-पुलकी एषः पुलक अंचितां इमां दो| उदस्य स्वं इव आनंद चूलायां दोलायां मध्यरोपयत् ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy