________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥१८॥
॥१८३॥
अन्वयः-मनोभुवः जगत् जय यशांसि इव कुसुमानि, जितानां दुर्यशः जालैः इव षट्पदैः आलिंग्यंत. ॥ १६ ॥ अर्थः-जगतने जीतवाथी मळेला जाणे कामदेवना जश होय नही ! तेम पुष्पो (शोभतां हता), तथा जीतायेलाना अपयशोना समूहोसरखा भमराओवडे (ते पुष्पो चुंबांता हता.) ॥ १६ ॥
पुष्पजातैर्जगत्प्राणान्सुरभिः सुरभीन्सृजन् । कस्यैकस्यैष नानन्दसंदर्भाय व्यजायत ॥१७॥ ___ अन्वयः-पुष्प जालैः जगत्प्राणान् सुरभी सृजन एषः सुरभिः कस्य कस्य आनंद संदर्भाय न व्यजायत ? ॥ १७ ॥ अर्थः--पुष्पोना समूहोवडे जगतना माणोने सुगंधी करती, एवी आ वसंतऋतु कोना कोना आनंदना उभरामाटे न धइ १ ।१७) तदा हृद्यां वसन्तेन वासन्तीशसुतायुतः। स विनोदवनीमापदवनीपतिनन्दनः॥१८॥ ___ अन्वयः-तदा वासंती ईश सुता युतः सः अवनी पति नंदनः वसंतेन हृयां विनोदवनी आपत् ॥ १८ ॥
अर्थः-ते वखते वासंतीनगरीना स्वामिनी पुत्रीथी युक्त थयेलो ते राजपुत्र सनत्कुमार वसंतऋतुथी मनोहर थयेला क्रीडावनमा आव्यो. ॥१८॥
द्युजलस्थलदेवीभिर्मुहुः सस्पृहमीक्षितः । अयं सफलयामास विलासान्प्रियया सह ॥ १९ ॥ ___ अन्वयः- जल स्थल देवीभिः सस्पृहं मुहुः ईक्षितः अयं प्रियया सह विलासान् सफलयामास, ॥ १९ ।। अर्थः-आकाशदेवी, जलदेवी, तथा स्थलदेवीओवडे उत्कंठासहित वारंवार जोवायेलो ते सनत्कुमार शंगारसुंदरीसाथे विला
For Private & Personal Use Only
www.jainelibrary.org
Sain Education Interfon