SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥१८॥ ॥१८३॥ अन्वयः-मनोभुवः जगत् जय यशांसि इव कुसुमानि, जितानां दुर्यशः जालैः इव षट्पदैः आलिंग्यंत. ॥ १६ ॥ अर्थः-जगतने जीतवाथी मळेला जाणे कामदेवना जश होय नही ! तेम पुष्पो (शोभतां हता), तथा जीतायेलाना अपयशोना समूहोसरखा भमराओवडे (ते पुष्पो चुंबांता हता.) ॥ १६ ॥ पुष्पजातैर्जगत्प्राणान्सुरभिः सुरभीन्सृजन् । कस्यैकस्यैष नानन्दसंदर्भाय व्यजायत ॥१७॥ ___ अन्वयः-पुष्प जालैः जगत्प्राणान् सुरभी सृजन एषः सुरभिः कस्य कस्य आनंद संदर्भाय न व्यजायत ? ॥ १७ ॥ अर्थः--पुष्पोना समूहोवडे जगतना माणोने सुगंधी करती, एवी आ वसंतऋतु कोना कोना आनंदना उभरामाटे न धइ १ ।१७) तदा हृद्यां वसन्तेन वासन्तीशसुतायुतः। स विनोदवनीमापदवनीपतिनन्दनः॥१८॥ ___ अन्वयः-तदा वासंती ईश सुता युतः सः अवनी पति नंदनः वसंतेन हृयां विनोदवनी आपत् ॥ १८ ॥ अर्थः-ते वखते वासंतीनगरीना स्वामिनी पुत्रीथी युक्त थयेलो ते राजपुत्र सनत्कुमार वसंतऋतुथी मनोहर थयेला क्रीडावनमा आव्यो. ॥१८॥ द्युजलस्थलदेवीभिर्मुहुः सस्पृहमीक्षितः । अयं सफलयामास विलासान्प्रियया सह ॥ १९ ॥ ___ अन्वयः- जल स्थल देवीभिः सस्पृहं मुहुः ईक्षितः अयं प्रियया सह विलासान् सफलयामास, ॥ १९ ।। अर्थः-आकाशदेवी, जलदेवी, तथा स्थलदेवीओवडे उत्कंठासहित वारंवार जोवायेलो ते सनत्कुमार शंगारसुंदरीसाथे विला For Private & Personal Use Only www.jainelibrary.org Sain Education Interfon
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy