________________
सनत्कुमार
चरित्रं
॥१८॥
अन्वयः-नार्यः शूगारसुंदरी, नराः नराधिप सुतं, तो मिथः पाणि पीडन क्रीडया धन्यौ मेनिरे. ॥६॥
सान्वय अर्थः-स्त्रीओ शूगारसुंदरीने, तथा पुरुषो ते राजकुमारने, एम तेओ बन्ने बच्चे परस्पर थयेला लग्ननी लीलाथी तेओने धन्य
भाषान्तर मानवा लाग्या. ॥ ६॥ चन्द्रिकामिव चन्द्रस्य पश्यन्पुत्रस्य तां प्रियाम् । समुद्र इव भूमीन्द्रः परमुल्लासमासदत् ॥७॥
॥१८॥ अन्वयः-चंद्रस्य चन्द्रिका इव, पुत्रस्य तां प्रियां पश्यन्, भूमींद्रः समुद्र इव परं उल्लास आसदत्. ।। ७ ॥ अर्थः-चन्द्रनी चांदनीनी पेठे (पोनाना) पुत्रनी ते स्त्रीने जोतो, एवो राजा (पण) महासागरनीपेठे अति उल्लास पामवा लाग्यो अनङ्गमङ्गलोत्फुल्लभालया सह बालया। केन केन विलासेन विललास रसीन सः॥८॥
अब्धयः-अनंग मंगल उत्फुल्ल भालया बालया सह सः रसी केन केन विलासेन न बिललास ? ॥ ८ ॥ ___अर्थः-कामविलासथी विकस्वर थयेला ललाट अथवा तेजवाळी एवी ते शूगारसुंदरीनी साथे ते रसिक सनत्कुमारे कया कया विलासवडे भोगो न भोगव्या? ( अर्थात सर्व प्रकारे भोगव्या । ॥ ८॥ स्मरस्य सरतेः सख्युज्रमेणेव प्रियान्वितम् । तदा कुमारमाराद्धमुत्तीर्णःक्ष्म
अन्वयः-सरतेः स्मरस्य सख्युः भ्रमेण इव प्रियान्वित कुमारं आराधुं तदा मुदा मधुः क्षमा उत्तीर्णः ॥ ९ ॥ अर्थः-रतिसहित कामदेवरूपी ( पोताना) मित्रना भ्रमथी जाणे होय नही ! तेम प्रिया सहित ते कुमारनी सेवा करवा माटे ते 151
HORSRARIKAASARAMA
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org