SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥१८॥ अन्वयः-नार्यः शूगारसुंदरी, नराः नराधिप सुतं, तो मिथः पाणि पीडन क्रीडया धन्यौ मेनिरे. ॥६॥ सान्वय अर्थः-स्त्रीओ शूगारसुंदरीने, तथा पुरुषो ते राजकुमारने, एम तेओ बन्ने बच्चे परस्पर थयेला लग्ननी लीलाथी तेओने धन्य भाषान्तर मानवा लाग्या. ॥ ६॥ चन्द्रिकामिव चन्द्रस्य पश्यन्पुत्रस्य तां प्रियाम् । समुद्र इव भूमीन्द्रः परमुल्लासमासदत् ॥७॥ ॥१८॥ अन्वयः-चंद्रस्य चन्द्रिका इव, पुत्रस्य तां प्रियां पश्यन्, भूमींद्रः समुद्र इव परं उल्लास आसदत्. ।। ७ ॥ अर्थः-चन्द्रनी चांदनीनी पेठे (पोनाना) पुत्रनी ते स्त्रीने जोतो, एवो राजा (पण) महासागरनीपेठे अति उल्लास पामवा लाग्यो अनङ्गमङ्गलोत्फुल्लभालया सह बालया। केन केन विलासेन विललास रसीन सः॥८॥ अब्धयः-अनंग मंगल उत्फुल्ल भालया बालया सह सः रसी केन केन विलासेन न बिललास ? ॥ ८ ॥ ___अर्थः-कामविलासथी विकस्वर थयेला ललाट अथवा तेजवाळी एवी ते शूगारसुंदरीनी साथे ते रसिक सनत्कुमारे कया कया विलासवडे भोगो न भोगव्या? ( अर्थात सर्व प्रकारे भोगव्या । ॥ ८॥ स्मरस्य सरतेः सख्युज्रमेणेव प्रियान्वितम् । तदा कुमारमाराद्धमुत्तीर्णःक्ष्म अन्वयः-सरतेः स्मरस्य सख्युः भ्रमेण इव प्रियान्वित कुमारं आराधुं तदा मुदा मधुः क्षमा उत्तीर्णः ॥ ९ ॥ अर्थः-रतिसहित कामदेवरूपी ( पोताना) मित्रना भ्रमथी जाणे होय नही ! तेम प्रिया सहित ते कुमारनी सेवा करवा माटे ते 151 HORSRARIKAASARAMA Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy