SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥१७॥ सनत्कुमार तत्र निर्मितनिःशेषकृत्यः सत्कृत्य धार्मिकान् । आनन्दप्रमुखांश्चके स प्रस्तावे प्रयाणकम् ॥३॥ चरित्रं ___ अन्वयः--निर्मित निःशेष कृत्यः सः तत्र आनंद प्रमुखान् धार्मिकान् सत्कृत्य प्रस्तावे प्रयाणकं चके. ॥ ३ ॥ अर्थः-करेल हे सर्व कार्यो जेणे एवो ते सनत्कुमार त्यां (ते) आनंदआदिक साधर्मिोनो सत्कार करीने समय मळ्ये प्रयाण ॥१७९|| है करवा लाग्यो. ॥३॥ समडल्यान्यतुल्यानि प्रतीच्छन्प्रतिपत्तनम् । अखण्डगमनैश्चण्डदोर्दण्डः स्वपुरीमगात् ॥४॥ ___ अन्वयः-चंड दोदंडः सः पतिपत्तनं अतुल्यानि मंगल्यानि प्रतीच्छन् अखंड गमनैः स्व पुरी अगात् . ॥ ४ ॥ अर्थः-पराक्रमी भुजदंडवाळो ते सनत्कुमार दरेक शेहेरमा अनुपम सन्मान मेळवतो थको अविच्छिन्न प्रयाणथी पोतानी नगरीमा गयो. ॥ ४ ॥ तत्र चित्रादृशोभायां क्षोभाकुलितयोषिति । श्रीकान्तायां सकान्तोऽसौ प्रविवेश महोत्सवैः॥५॥ अन्वयः-चित्र अट्ट शोभायां, क्षोभ आकुलित योषिति तत्र श्रीकांतायां सकांतः असौ महोत्सवैः प्रविवेश. ॥ ५ ॥ अर्थः-नाना प्रकारनी दुकानोनी शोभावाळी, तथा जोवाना क्षोभथी व्याकुल थयेली छे स्त्रीभो जेमा, पती ते श्रीकांतानामनी नगरीमा पत्नीसहित ते सनत्कुमारे महोत्सवपूर्वक प्रवेश कर्यो. ॥ ५ ॥ शृङ्गारसुन्दरी नार्यों नराधिपसुतं नराः । तौ धन्यौ मेनिरे पाणिपीडनक्रीडया मिथः ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy