________________
सनत्कुमार
चरित्र
।।१७८ ।।
Jain Education International
अन्वयः - गुरुः इति, आह, ( हे ) वत्से ! त्वं सत्यं शृंगारसुंदरी, हि दर्शनिनां क्षांतिः इव स्त्रीणां शृंगारः शीलं. ॥ ९९ ॥ अर्थः- (पछी) गुरुमहाराजे एम कधुं के, (हे) वत्से ! तुं खरेखरी शृंगारसुंदरी छो, केमके साधुओने जैम क्षमा, तेम स्त्रीओनो शणगार शीयल छे. ।। ९९ ॥
इत्थं कृत्वा स्थिरीकारमग्राहयदभिग्रहम् । सनत्कुमारशृङ्गारसुन्दर्योर्विधिना मुनिः ॥ ६०० ॥ अन्वयः - इत्थं सनत्कुमार शृंगारसुंदर्योः स्थिरीकारं कृत्वा मुनिः विधिना अभिग्रहं अग्राहयत् ॥ ६०० ॥ अर्थ :- ए रीते ते सनत्कुमार तथा शृंगारसुंदरीने दृढ करीने ते मुनिराजे विधिपूर्वक (तेओने ) अभिग्रह करायो || ६०० ॥ भवतां दर्शनं भूयात्पुनमें सुलभं प्रभो । इति नत्वा गुरुं स्तूयमानः सभ्यैर्नृपाङ्गभूः ॥ १ ॥ सभार्योऽथ सभागर्भादात्तपुण्योऽगमन्मुदा । स्वस्थानं व्यवसायीवार्जितवित्तोऽन्यदेशतः ॥ २ ॥ युग्मम् ॥
अन्वयः - (हे) प्रभो ! पुनः मे भवतां दर्शनं सुलभं भूयात् इति गुरुं नत्वा, सभ्यैः स्तूयमानः नृपांगभूः || १ || अथ अर्जित वित्तः व्यवसायी अन्य देशतः स्वस्थानं इव आत्तपुण्यः सभार्यः मुदा सभागर्भात् अगमत् ॥ २ ॥ युग्मम् ।। अर्थ :- (हे) प्रभु ! बळी पण मने आपतुं दर्शन सुलभ थाओ, एम (कही ), गुरुमहाराजने वांदीने, सभासदोवडे स्तुति करातो, वो ते राजकुमार, पछी धन उपार्जन करीने व्यापारी परदेशमाथी जेम पोताने घेर जाय, तेम पुण्य उपार्जन करीने स्त्रीसहित हर्षथी सभामाथी (निकळी ) चालवा लाग्यो. ॥। २ ।।
For Private & Personal Use Only
सान्वय
भाषान्तर
।। १७८ ॥
www.jainelibrary.org