SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ G सान्वय सनत्कुमार| चरित्र भाषान्तर ॥१७७॥ ।१७७॥ द रहित रहेवू ॥ ९५ ॥ इत्युक्तो गुरुणावादीददीनमिति भृपः । नियमस्त्वत्प्रसादान्मे प्रभो प्रामाण्यमेष्यति ॥ ९६ ॥ अन्वयः-गुरुणा इति उक्तः भपभः इति अदीनं अवादीत, (हे) प्रभो ! त्वत्प्रसादात मे नियमः प्रामाण्यं एष्यति.॥ ९६ ॥ अर्थः-गुरुमहाराजे एम कहेवाथी ते राजकुमारे उत्साहथी एम का के, (हे) स्वामी ! आपनी कृपाथी मारो (आ) नियम सत्यपणाने प्राप्त थशे. ॥ ९६ ॥ अत्रान्तरे पवित्रान्तःकरणा करुणार्णवम् । गुरुं प्रणम्य शृङ्गारसुन्दरीति व्यजिज्ञपत् ॥ ९७ ॥ ___ अन्वयः-अत्र अंतरे पवित्र अंत:करणा शृंगारसुंदरी करुणा अर्णवं गुरुं प्रणम्य इति व्यजिज्ञपत् . ।। ९७ ।। अर्थः-एवामा निर्मल हृदयवाळी ते शृंगारसुंदरी (ते) करुणासागर गुरुमहाराजने चांदीने एम कहेवा लागी के, ॥ ९७ ।। मनोवचनकायेन शुद्धं श्रद्धानबन्धुरा । परपुंसः परित्यागं विधास्ये जीवितावधि ॥ ९८ ॥ ___ अन्वयः-श्रद्धान बंधरा (अहं) जीवित अवधि मनः वचन कायेन शुद्धं पर पुंसः परित्याग विधास्ये. ॥ ९८ ।। अर्थः-श्रद्धाथी मनोहर थयेली एवी (हुं पण) हे क जीवितपर्यंत मन वचन अने कायानी शुद्धिपूर्वक परपुरुषनो त्याग करीश. गुरुरित्याह वत्से त्वं सत्यं शङ्गारसुन्दरी । शीलं स्त्रीणां हि शङ्कारः क्षांन्तिदर्शनिनामिव ॥ ९९ ॥ RAHHHHHI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy