________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥१७२।।
॥१७२।।
अन्वयः-पत्युः आवर्जनाय गृहिणां व्रतं तन्वती असौ, अक्षीण रागा, क्षीण अंगी मृत्वा वरा व्यंतरी अभूत्. ॥ ७८ ॥ अर्थः-(पोताना ) स्वामीने खुशी करवामाटे गृहस्थी, व्रत पाळती एवी ते रोहिता (श्रीषेणपरनो) मोह न तजवाथी दुर्बळ थइ थकी मरण पामीने उत्तम व्यंतरी थइ. ॥ ७८ ।।
अवधिज्ञानतो ज्ञात्वा तं मुनि स्थानकेऽत्र सा। आगमत्प्राग्भवप्रेमपूरपूरितमानसा ॥ ७९ ॥ ___ अन्वयः-अवधि ज्ञानतः तं मुनि अत्र स्थानके ज्ञात्वा प्राग्भव प्रेम पूर पूरित मानसा सा भागमत् ॥ ७९ ॥ अर्थः-अवधिज्ञानथी ते मुनिने आ जगोए ( रहेला ) जाणीने, पूर्वभवना प्रेमना समूहथी भरेला हृदयवाळी ते व्यंतरी आवी. हावैः प्रीतिगिरां भावैय॑न्तर्योपद्रुतोऽपि सः । नाचलद्धयानतो दन्तिदन्तघातैरिवाचलः ॥ ८॥
अन्वयः-हावैः प्रीतिगिरां भावैः व्यतर्या उपद्रुतः अपि सः दंति दंत घातैः अचलः इव ध्यानतः न अचलत्. ।। ८० ॥ अर्थर-प्रेमयुक्त वचनोना हावभावोवडे ते व्यंतरीए (अनुकूल) उपद्रव कर्या छतां पण ते श्रीषेणमुनि, हाथीना दंतघातोवडे | पर्वतनीपेठे ध्यानथी चलायमान थया नही. ॥ ८० ।।
किं त्वस्य क्षपकश्रेण्यामारूढस्य मुनीशितुः । केवलज्ञानमुत्पेदे विच्छेदे घातिकर्मणाम् ॥ ८१ ॥ ____अन्वयः-किंतु क्षपक श्रेण्या आरूढस्य अस्य मुनी शितुः घातिकर्मणां विच्छेदे केवलज्ञानं उत्पेदे ॥ ८१ ।। अर्थः-परंतु क्षपकश्रेणिपर चडेला ते मुनिराजने घातिकर्मोना नाशथी केवलज्ञान उत्पन्न थयु. ॥ ८१ ।।
CAKKAKKACRECRGANA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org