SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥१७२।। ॥१७२।। अन्वयः-पत्युः आवर्जनाय गृहिणां व्रतं तन्वती असौ, अक्षीण रागा, क्षीण अंगी मृत्वा वरा व्यंतरी अभूत्. ॥ ७८ ॥ अर्थः-(पोताना ) स्वामीने खुशी करवामाटे गृहस्थी, व्रत पाळती एवी ते रोहिता (श्रीषेणपरनो) मोह न तजवाथी दुर्बळ थइ थकी मरण पामीने उत्तम व्यंतरी थइ. ॥ ७८ ।। अवधिज्ञानतो ज्ञात्वा तं मुनि स्थानकेऽत्र सा। आगमत्प्राग्भवप्रेमपूरपूरितमानसा ॥ ७९ ॥ ___ अन्वयः-अवधि ज्ञानतः तं मुनि अत्र स्थानके ज्ञात्वा प्राग्भव प्रेम पूर पूरित मानसा सा भागमत् ॥ ७९ ॥ अर्थः-अवधिज्ञानथी ते मुनिने आ जगोए ( रहेला ) जाणीने, पूर्वभवना प्रेमना समूहथी भरेला हृदयवाळी ते व्यंतरी आवी. हावैः प्रीतिगिरां भावैय॑न्तर्योपद्रुतोऽपि सः । नाचलद्धयानतो दन्तिदन्तघातैरिवाचलः ॥ ८॥ अन्वयः-हावैः प्रीतिगिरां भावैः व्यतर्या उपद्रुतः अपि सः दंति दंत घातैः अचलः इव ध्यानतः न अचलत्. ।। ८० ॥ अर्थर-प्रेमयुक्त वचनोना हावभावोवडे ते व्यंतरीए (अनुकूल) उपद्रव कर्या छतां पण ते श्रीषेणमुनि, हाथीना दंतघातोवडे | पर्वतनीपेठे ध्यानथी चलायमान थया नही. ॥ ८० ।। किं त्वस्य क्षपकश्रेण्यामारूढस्य मुनीशितुः । केवलज्ञानमुत्पेदे विच्छेदे घातिकर्मणाम् ॥ ८१ ॥ ____अन्वयः-किंतु क्षपक श्रेण्या आरूढस्य अस्य मुनी शितुः घातिकर्मणां विच्छेदे केवलज्ञानं उत्पेदे ॥ ८१ ।। अर्थः-परंतु क्षपकश्रेणिपर चडेला ते मुनिराजने घातिकर्मोना नाशथी केवलज्ञान उत्पन्न थयु. ॥ ८१ ।। CAKKAKKACRECRGANA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy