SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मान्वय भाषान्तर । ६७१॥ सनत्कुमार ट। ॥ ७८ ॥ परिवारनो त्याग करी ते कुटणीनी साथे श्रीशीलभभआचार्यपासे चारित्र ली . ।। ७४ ।। त्रिमिविशेषकं ।। चरित्रं विहरन्गुरुभिः साधं श्रीषणः कर्मशोषणः । तपांसि तन्वन्सिद्धान्तं शुद्धान्तःकरणोऽपठत ॥७५॥ अन्वयः-तपांसि तन्वन् कर्मशोषणः श्रीषेण: गुरुभिः साध विहरन शुद्ध अंतःकरणः सिद्धांत अपठत् ।। ७५ ।। ॥१७॥ अर्थः-(पछी) तप तपी कर्मोने खपावनारा ते श्रीषेणमुनि गुरुसाथे विचरताथका निर्मल हृदयथी आगमोनो अभ्यास करवा लाग्या. काले कियत्यपि क्रान्ते गुर्वादेशमवाप्य सः । इहैव स्थण्डिले तस्थौ शुद्धध्यानरतिर्यतिः ॥ ७६॥ ____ अन्वयः-कियति अपि काले क्रांते गुरु आदेश अवाप्य शुद्ध ध्यान रतिः सः यतिः इह एव स्थंडिले तस्थौ. ।। ७६ ।। अर्थः--केटलोक समय बीत्याबाद गुरुमहाराजनी आज्ञा मेळवीने निर्मल ध्यानमा लीन थइने ते श्रीषेणमुनि अहींज शुद्ध भूमि पर स्थिर रह्या. ॥ ७६ ॥ दृष्टब्रह्मानुभावापि रोहितातुच्छमोहिता। श्रीषेणे नात्यजत्कामं स्नेहबन्धो हि दुस्त्यजः ॥ ७७ ॥ अन्वयः-दृष्ट ब्रह्म अनुभावा अपि श्रीषेणे अतुच्छमोहिता रोहिता काम न अत्यन्त, हि स्नेहबंधः दुस्त्यजः ।। ७७ ।। अर्थः-ब्रह्मचर्यनो प्रभाव जोवा छतां पण श्रीषेणप्रते अति मोहित थयेली रोहिताए कामवासना तनी नही, केमके स्नेहन . धन तजवू मुश्केल छे. ॥ ७ ॥ पत्युरावर्जनायासौ तन्वती गृहिणां व्रतम् । अक्षीणरागा क्षीणाङ्गी मृत्वाभू व्यन्तरी वरा ॥ ७८॥ RROSCOCAUSA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy