________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥१७॥
॥१७॥
अर्थ:-जो (आपणी) आगळ उपदेशनो अवाज न थाय, तो प्रमादरूपी पलंगपर मोहनिद्रामा मतेलो आत्मा क्याथी जागे? ततः श्राद्धे त्वया सार्धं श्रद्धया गुरुसंनिधौ। ध्वंसाय वापराधस्य ग्रहीष्ये व्रतमार्हतम् ॥ ७१॥
अन्वयः-ततः (हे) श्राद्धे ! स्व अपराधस्य ध्वंसाय श्रद्धया त्वया साधं गुरुसंनिधौ आईतं व्रतं ग्रहीष्ये. ॥ ७१ ॥ अर्थः-तेथी (हे) श्राविका! मारा अपराधना नाशमाटे श्रद्धाथी तारीसाथेज गुरुमहाराजपासे (हुँ पण) जैन चारित्र ग्रहण करीश. इति प्रतिज्ञां कृत्वा सोऽग्रतस्तस्या व्रतस्पृहः । आपृच्छयातुच्छविच्छेदकातरौ पितरौ बलात् ॥ ७२ ॥ वन्द्यमानन्ध तत्त्वज्ञं क्षत्रं मित्रमकृत्रिमम् । संबोध्य बान्धवान्कृत्वा कृतार्थानर्थिनो जनान् ॥ ७३ ॥ परिवारपरित्यागं कृत्वा कात्यायनीयुतः । श्रोशीलप्रभसूरीणां संनिधो व्रतमाददे ॥७॥ त्रिभिर्विशेषकं. है
अन्वय:-इति तस्याः अग्रतः प्रतिज्ञा कृत्वा वतस्पृहः सः अतुच्छ विच्छेद कातरौ पितरौ बलात् आपृच्छय, ॥७२॥ वंद्य, तत्त्वज्ञ, अकृत्रिमं क्षत्रं मित्रं आनंद्य, बांधवान संबोध्य, अर्थिनः जनान् कृतार्थन् कृत्वा, ।। ७३ ।। परिवार परित्यागं कृत्वा, का. त्यायनीयुतः श्रीशीलप्रभमूरीणां संनिधौ व्रत आददे. ।। ७४ । त्रिभिविशेषकं ।।
अर्थः-परीते तेणीनी समक्ष प्रतिज्ञा लेइने, चारित्र लेवानी इच्छावाळा एवा ते श्रीपेणे, अतिविरह थवाने लीधे खेद पामता (पोताना) मातापितानी मुश्केलीथी आज्ञा मेळवीने, ।। ७२ ॥ तथा नमवालायक, तत्त्वोना जाणकार, अने अंतःकरणथी मित्राइ Pा राखनारा एवा ते क्षत्रीयराजाने खुशी करीने, तथा स्वजनोने समजावीने, अने याचक लोकोने पण (दानथी) कृतार्थ करीने,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org