________________
सनत्कुमार
चरित्रं
।। १६९ ।।
Jain Education International
अन्वयः - किं च एतत् कुर्वतः इह मे मुखच्छविः उज्ज्वला स्यात् च अमुल भवे भूरि भाग्य भवं भद्रं भवेत् ॥ ६७ ॥ अर्थः- वळी ते कर्याथी आ लोकमां मारा मुखनी कांति उज्ज्वल रहेशे, तथा परभवमां ( पण ) घणां भाग्योनी उत्पत्तिवाळु (मासं) कल्याण थशे. ॥ ६७ ॥
एवं चित्ते स निश्चित्य कृत्यं कात्यायनीं जगौ । स्वाभिप्रायं वदन्त्याम्व त्वयाहं साधु बोधितः ॥ ६८ ॥
अन्वयः - एवं कृत्यं चित्ते निश्चित्य सः कात्यायनीं जगौ (हे) अंब ! स्त्रअभिप्रायं वदत्या त्वया अहं साधु बोधितः ॥ ६८ ॥ अर्थ :- एवीरीतना कार्यमाटेनो मनमां निश्चय करीने ते श्रीषेणे ते कुटणीने कथं के, हे माताजी ! आपनो आशय जणावीने आपे मने ठीक प्रतिबोध आप्यो ।। ६८ ।।
ममाकृत्यकृतः कर्मोन्मूलने मूढचेतसः । उपायं ज्ञापयांचक्रे भवती भवतीरदम् ॥ ६९ ॥
अन्वयः - अकृत्य कृतः, मूढ चेतसः मम कर्म उन्मूलने भव तीरदं उपायं भवती ज्ञापयां चक्रे ।। ६९ ।।
अर्थ :-- दुष्कार्य करनारो तथा मूढ हृदयवाळो एवो जे हुं, तेनां कमीने उखेडी नाखवा माटे, संसारसागरनो पार आपनारो उपाय तमोए मने सूचव्यो छे. ।। ६९ ।।
आत्मा प्रमादपर्यङ्के शयानो मोहनिद्रया । कथं जागर्ति चेन्न स्यादुपदेशखरः पुरः ॥ ७० ॥
अन्वयः - चेत् पुरः उपदेश स्वरः न स्यात्, प्रमाद पर्यके मोह निद्रया शयानः आत्मा कथं जागर्ति ? ॥ ७० ॥
For Private & Personal Use Only
****
सान्वय
भाषान्तर
॥ १६९॥
www.jainelibrary.org