SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सान्वय सनत्कुमार चरित्रं भाषान्तर ॥१६८॥ ॥१६८॥ ___अन्वय:-अहह ! प्रहत ज्ञान ही यशः भय यामिकैः विषयैः तस्करैः अघ मे सुकृतं धनं मुषितं. ॥ १३ ॥ * अर्थ:-अरेरे ! हणेला के ज्ञान, लजा, यश तथा भयरूपी चोकीदारोने जेओए, एवा विषयोरूपी चोरोए आजे मारुं पुण्यरूपी द्रव्य लुटी लीधुं छे. ॥ ६३ ।। तानेव पुरुषान्मन्ये न येषां विषमेषुणा । स्त्रीविभ्रमेषुभिर्भित्वा चित्तं धृतिरगृह्यत ॥१४॥ ___ अन्वयः-विषम इषुणा स्त्री विभ्रम इषुमिः चित्तं भित्वा येषां धृतिः न अगृह्यत, तान् एव पुरुषान् मन्ये. ॥ ६४ ॥ अर्थः कामदेवे स्त्रीना विलासरूपी बाणोवडे हृदयने भेदीने जेओर्नु धैर्य लुटी लीधु नथी, तेओनेज (खरेखरा) पुरुषो हुं मार्नु छु. सुत्रताया व्रतस्याहो माहात्म्यमभवत्कियत् । यदेवं मुदिता देवी वितनोति प्रभावनाम् ॥ ६५ ॥ अन्वयः-अहो! सुव्रतायाः व्रतस्य कियत् माहात्म्यं अभवत् ! यत् एवं मुदिता देवी प्रभावनां वितनोति. ॥ ६५ ॥ अर्थः-अहो ! (ते) सुव्रतासाध्वीना व्रतर्नु केटलुं माहात्म्य (प्रगट) थयु ! के आवी री ते खुशी थयेली देवीए (जेणीनी) प्रभावना करी. ततः स्वस्य व्रतिन्याश्चाब्रह्मणो ब्रह्मणोऽन्तरम् । विज्ञाय स्यान्ममादातुं साम्प्रतं साम्प्रतं व्रतम् ॥६६॥ ___ अन्वयः-ततः स्वस्य अब्रह्मणः च बतिन्याः ब्रह्मणः अंतरं विज्ञाय सांप्रतं मम व्रतं आदातुं सांप्रतं स्यात् ॥ ६६ ॥ अर्थः-तेथी मारां लंपटपणा अने ते साध्वीना ब्रह्मचर्यवचेनु अंतर जाणीने हवे तो मारे चारित्र लेबु योग्य छे. ॥६६॥ किं चैतत्कुर्वतः स्यान्मे मुखच्छविरिहोज्ज्वला । अमुत्र च भवे भद्रं भूरिभाग्यभवं भवेत् ॥ ६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy