SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥१६७|| ।।१६७॥ किं तु मे गुरवः सन्ति श्रीशीलप्रभसूरयः। लीलोद्यानतटेऽभ्येत्य तदभ्यणे व्रतं भज ॥ ६०॥ अन्वयः-किं तु लीला उद्यान तटे मे श्रीशीलप्रभसूरयः गुरवः संति, अभ्येत्य तदभ्यणे व्रतं भज? ॥ ६०॥ अर्थः-परंतु क्रीडा करवाना उद्यानपासे मारा श्रीशीलप्रभसूरि नामना गुरुमहाराज छे, (त्यां) आवी तेमनी पासे तुं चारित्र ले ? इत्युक्ताहं तया हन्त तवान्तिकमिहागमम् । ममापराधः सोढव्योऽनुमन्यस्व व्रताय माम् ॥ ६१ ॥ ___ अन्वयः-इति तया उक्ता अहं हंत इह तव अंतिकं आगमं, मम अपराधः सोढव्यः, मां व्रताय अनुमन्यस्व ? ।। ६१ ॥ अर्थः-एम तेणीए कह्याथी अरेरे ! हुं अहीं तारी पासे आवी छु, मारा अपराधनी क्षमा करबी, तथा मने चारित्र लेवामाटे तुं आज्ञा आप? ॥ ६१ ॥ एवं निशम्य रम्यार्थं वचः सचिवसंभवः । दध्यावुत्तुङ्गवैराग्यतरङ्गच्छन्नमानसः ॥ ६२ ॥ अन्वयः-एवं रम्य अर्थ वचः निशम्य उत्तंग वैराग्य तरंग च्छन्न मानसः सचिव संभवः दध्यौ. ॥ २ ॥ मर्थः-एरीते मनोहर भावार्थवाळू वचन सांभळीने वैराग्यना मोजांओथी आच्छादित थयेला हृदयवालो ते मंत्रिपुत्र विचारवा लाग्यो के, ।। ६२॥ अहह प्रहतज्ञानहीयशोभययामिकैः । विषयैर्मुषितं मेऽद्य तस्करैः सुकृतं धनम् ॥ ६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy