________________
सान्वय
चरित्रं
भाषान्तर
॥१६६॥
सनत्कुमार है। अथात्मचरितोद्विग्नं व्रते तस्थौ मनो मम । वह्निना व्यथितः पाथस्यमृतः पारदो यथा ॥ ५७॥
अन्वयः-अथ वहिना व्यथितः पारदः यथा पाथसि अमृतः, आत्मचरित उद्विग्नं मम मनः व्रते तस्थौ. ॥ ५७॥ अर्थः-पछी अग्निथी तपेलो पारो जेम जलमां अमृतरूप थाय छे, तेम मारां (दुष्ट) आचरणोथी उद्वेग पामेलुं मारु मन चारित्र (लेवामा) स्थिर थयु छे. ॥ ५७ ।।
पापतापच्छिदे देहि देहिनो मे व्रतामृतम् । इत्थमभ्यर्थितात्यर्थं सुत्रता मामवीवदत् ॥ ५८॥ ___ अन्वयः-देहिनो मे पाप ताप च्छिदे व्रत अमृतं देहि ? इत्थं अत्यर्थ अभ्यर्थिता सुव्रता मां अवीवदत् ॥ ५८ ॥ अर्थ-देहधारी एवी जे हुं, तेनां पापोरूपी तापने नाश करवा माटे ( तमो) चारित्ररूपी अमृत आपो ? एम घणीज प्रार्थना करवाथी ते सुव्रता साध्वीए ( मने ) कयु के, ।। ५८ ॥
भाग्यवत्यसि भद्रे त्वं तत्त्वज्ञश्चेतनस्तव । कर्मद्रुमभिदे वज्रं ययाचे यत्त्वया व्रतम् ॥ ५९ ॥ ___ अन्वयः-(हे) भद्रे ! त्वं भाग्यवती असि, तब चेतनः तत्त्वज्ञः, यत् त्वया कर्म द्रुम भिदे वज्र व्रतं ययाचे. ॥ ५९॥ अर्थः-हे भद्रे ! तुं भाग्यशाली छो, तथा तारो आत्मा तत्वोनो जाणकार छे, के जेथी ते कर्मोरूपी वृक्षोने तोडी पाडवा माटे वज्रसरखो चारित्रनी मागणी करी छे ।। ५९ ।।
ROSHANASIESTAS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org