________________
सान्वय
भाषान्तर
१६५॥
सनत्कुमार। | चरणौ शरणं स्तः, इति वादिनी साध्वी अनमत्, च अंबरे वचः अभवत् ॥ ५२ ।। ५३ ॥ युग्मं ।।
| अर्थ:-तेमने जोइने उभा थयेला रोमांचरूपी कंचुकवाळी, अश्रुओ सहित आंखोवाळी, तया बंधनरहित थवाथी अटकाव विना चरित्रं
पृथ्वीतलपर लोटती, एवी ते (मारी) पुत्री, मने आपना चरणोनु शरण छे, एम बोलती थकी ते साध्वीने नमी, अने (तेजसमये) १६५॥ आकाशमा वाणी थवा लागी के, ॥ ५३ ॥ ५२ । युग्मं ।।
शुद्धा श्रद्धा त्वया दधे साध्वी नन्तुं मुदा यदा । तदैव देवता बन्धाः संहृता रोहिते मया ॥ ५४॥ यत्त्वया सुव्रताख्येयमजिह्मब्रह्मचारिणी । साध्वी नता पवित्रासि तत्त्वं साधर्मिका मम ॥ ५५ ॥ इत्युदीर्य चिरं वर्यतूर्यध्वानेन मिश्रितम् । जयकोलाहलं कृत्वा तिरोधत्ते स्म देवता ॥५६॥त्रिभिर्विशेष.
अन्वयः-हे रोहिते! यदा त्वया साध्वीं नेतुं मुदा शुद्धा श्रद्धा दः, तदैव मया दैवताः बंधाः संहृताः ॥ ५४ ॥यत् त्वया | अजिम ब्रह्मचारिणी इयं सुव्रताख्या साध्वी न ता तत् पवित्रा त्वं मम साधर्मिका असि, ॥ ५५ ॥ इति उदीर्य वर्य तूर्य ध्वानेन मिश्रितं जय कोलाहलं चिरं कृत्वा देवता तिरोधत्तेस्म. ॥ ५६ ॥ त्रिमिविशेषकं ॥
अर्थः-(हे) रोहिते! ज्यारे ते साध्वीने नमवा माटे हर्षथी निर्मल श्रद्धाने धारण करी त्यारेज में तारां दिव्यबंधनो संहरी ली।
पां छे, ।। ५४ ।। (वळी) जे अखंडित ब्रह्मचर्य धरनारी आ मुव्रता नामनी साध्वीने वांदी, तेथी पवित्र थयेली तुं मारी साध. 3| मिक थइ छो. ॥ ५५ ॥ एम कही उत्तम वाजित्रोना नाद सहित घणा काळसुधी जयजयारव करीने ते शासनदेवी अदृश्य थइ.
ARCHECHAKRACADA
Jain Education International
For Private & Personal use only
www.jainelibrary.org