SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। १६४ ।। Jain Education International अर्थः- ते दयाळु राजाए कया छतां पण क्रोध न तजती एवी ते शासनदेवीए मारी ते पुत्रीने बंधनथी छुट्टी करी नही. ४९ पृथ्वीनाथister व्यर्थाभ्यर्थनः सव्यथो हृदि । ययावस्तोकलोकेन स्वमोकः शोकसंकुलः ॥ ५० ॥ अन्वयः - अथ व्यर्थ अभ्यर्थनः हृदि सन्यथः पृथ्वीनाथः अपि शोकसंकुलः अस्तोक लोकेन स्वं ओकः ययौ ॥ ५० ॥ अर्थः- पछी फोकट गयेली प्रार्थनाचाळो, तथा हृदयमां खेद पामेलो ते राजा पण दिलगिर थोथको सर्व लोको सहित पोताने घेर गयो. ॥ ५० ॥ संप्रत्यकस्मादस्माकं सुकृतैः प्रेरितं गृहे । साध्वीयुगलमध्वेक्षादक्षं भिक्षाकृतेऽविशत् ॥ ५१ ॥ अन्वयः - संप्रति अकस्मात् अस्माकं सुकृतैः प्रेरितं, अध्व ईक्षा दक्षं साध्वी युगलं भिक्षाकृते गृहे अविशत् ।। ५१ ।। अर्थः- एवामां अमारां पुण्योवडे प्रेरायेलुं, तथा मार्ग जोवामां चतुर ( ईर्यासमिति पाळतुं ) एवं साध्वीओनुं जोडुं भिक्षामाटे घरमा दाखल थयुं ॥ ५१ ॥ दृष्ट्वा तदुच्चरोमाञ्चकञ्चुका साश्रुलोचना । बन्धनाभावतोऽकुण्ठा भूमिपीठे लुठन्त्यसो ॥ ५२ ॥ शरणं मे त्वदीयौ स्तश्चरणाविति वादिनी । अनमच्च सुता साध्वीमभवञ्चाम्बरे वचः ॥ ५३ ॥ युग्मम् ॥ अन्वयः—तद् दृष्ट्वा उच्च रोमांच कंचुका, साथुलोचना बंधन अभावतः अकुंठा, भूमिपीठे लुठंती असौ सुता, मे त्वदीयौ For Private & Personal Use Only 1564 सान्वय भाषान्तर ।।१६४ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy