________________
सान्वय
भाषान्तर
सनत्कुमार द। अन्वयः-स्वत्कृते तया निशि पत्युः यत् अहितं विहितं, तत् लोक ज्ञातं अपि, अत्र मम वक्तुं न युज्यते. ॥४६॥
अर्थः-तारे माटे तेणीए रात्रीसमये ( पोताना ) स्वामीन जे बुरुं कयु छे, ते जोके लोकोमा प्रसिद्ध थयु छे, तो पण अहीं मारे चरित्रं
ते कहेवु लायक नथी. ॥ ५६ ॥ ॥१६३॥ तन्निःशेषं श्रुतं मातः प्रातरुद्यानपालतः । कस्त्वयं तद्गृहोद्देशगगने मङ्गलध्वनिः ॥ ४७ ॥
___ अन्वयः-(हे मातः तत् निःशेषं प्रातः उद्यानपालतः श्रुतं, तु तद् गृहोद्देश गगने मंगलध्वनिः का? ॥ ४७ ॥
अर्थः-हे माताजी! ते सघळू प्रभातमा (में) आ उद्यानपालपासेथी सांभळ्यु हे, परंतु तेना घरनी आसपास आकाशमां (आ) मंगलीक शब्द शानो संभळाय छ ? ॥ ४७ ॥ इति श्रीषेणपृष्टेयमाचष्टे स्म सविस्मया। इदं वत्स स्वधर्मस्य स्वल्पस्यापि फलं शृणु॥४८॥ युग्मम् ॥
अन्वयः-इति श्रीषेणपृष्टा सविस्मया इयं आचष्टेस्म, (हे) वत्स! स्वल्पस्य अपि स्वधर्मस्य इदं फलं शृणु? ॥ ४८ ॥ अर्थ:-रीते श्रीषेणे पूछवाथी आश्चर्य पामेली ते कुटणी कहेवा लागी के, हे वत्स ! पोताना स्वल्प धर्मर्नु पण आ फल (तुं)। सांभळ? ॥ ४८ ॥ युग्मं ॥ सकृपेण नृपेणापि प्रोक्ता शासनदेवता । बद्धक्रोधा विधत्ते न मत्पुत्र्या बन्धमोक्षणम् ॥४९॥ अन्वयः-सकृपेण नृपेण प्रोक्ता अपि बद्ध क्रोषा शासन देवता मत्पुत्र्याः बंध मोक्षणं न विधत्ते. ॥ ४९ ॥
CAMERESEARCAMER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org