SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। १६२ ।। Jain Education International तमाकर्ण्य स ऊर्ध्वास्यो यावत्तिष्ठति विस्मितः । तावदाभाष्यतागत्य कात्यायन्या विरक्तया ॥ ४३ ॥ अन्वयः - तं आकर्ण्य विस्मितः सः यावत् ऊर्ध्वास्यः तिष्ठति तावत् विरक्तया कात्यायन्या आगत्य आभाष्यत ॥ ४३ ॥ अर्थः- ते सांभळीने आश्चर्य पामेलो ते श्रीषेण जेवामां उंचं मुख करीने उभो छे, तेवामां विरक्त थयेली ते कुटणीए ( त्यां ) आवीने ( तेने) कांके ॥ ४३ ॥ मया वत्स स्ववत्साया वात्सल्यान्मूढचेतसा । ह्यस्तनेऽहनि सद्बुद्धिधिक्कृतं दुःकृतं कृतम् ॥ ४४ ॥ अन्वयः - ( हे ) वत्स ! स्व वत्सायाः वात्सल्यात् मूढ चेतसा मया ह्यस्तने अहनि सुद्बुद्धि धिक्कृतं दुःकृतं कृतं ॥ ४४ ॥ अर्थ:- ( है ) वत्स ! मारी पुत्रीमा प्रेमथी मूढ हृदयवाळी एवी जे हुं, तेणीए गइ काले सद्बुद्धिवाळा लोकोने तिरस्कार करवा लायक दुष्कार्य कयुं छे. ॥ ४४ ॥ तत्त्वदीयमहाकष्ठैः स्वपुत्र्या दुष्टचेष्टितैः । अनुभूतमिदं दुःखं सद्योऽवद्यफलं मया ॥ ४५ ॥ अन्वयः - तत् त्वदीय महाकष्टैः, स्वपुत्र्याः दुष्ट चेष्टितैः मया सद्यः अवद्यफलं इंदं दुःख अनुभूतं ।। ४५ ।। अर्थ:-अने तेथी ने महाकष्टर्मा नाखीने, तथा मारी पुत्रीना दुराचरणोथी में पापना तुरतफलरूपी आ दुःख अनुभव्युं छे. त्वत्कृते यत्तया पत्युरहितं विहितं निशि । तल्लोकज्ञातमप्यत्र मम वक्तुं न युज्यते ॥ ४६ ॥ For Private & Personal Use Only 15% * सान्वय भाषान्तर ।।१६२।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy