________________
सान्वय
भाषान्तर
॥१६॥
सनत्कुमार । अश्रोतव्यचरित्रोऽहमपावित्र्यधनोऽधुना । स्वमुखं दर्शयिष्यामि कथं तस्योपकारिणः ॥ ४०॥ चरित्रं ___ अन्वयः-अश्रोतव्य चरित्रः, अपावित्र्य धनः अहं अधुना तस्य उपकारिणः स्वमुखं कथं दर्शयिष्यामि ॥ ४० ॥
अर्थः-न सांभळवा लायक आचरणवालो, तथा मलीनतारूपी धनवाळो, पवो हुँ हवे ते उपकारी मित्रने मारूं मुख शी रीते ॥१६१॥
बतावी शकीश? ॥ ४० ॥ धन्यास्ते ये स्मिताम्लानमानमाल्यधरा नराः । स्वकीर्तिमुक्ताभरणैर्विभुष्य भुवनान्यगुः ॥ ४१ ॥
अन्वयः-ये नराः स्मित अम्लान मान माल्य धराः स्व कीर्ति मुक्ता आभरणैः भुवनानि विभुष्य अगुः, ते धन्याः ॥ ४१ ॥ अर्थ:-जे पुरुषो विकस्वर थयेली तथा नही करमायेली एवी सन्मानरूपी पुष्पमालाने धारण करीने, तथा पोतानी कीर्तिरूपी मोतीना आभूषणोबडे त्रणे भुवनोने शणगारीने चाल्या गया छे, तेओने धन्य छे. ॥४१॥ इत्थं चिन्तयतोऽत्यर्थं तस्य संविग्नचेतसः । तारकौकःप्रदेशेऽभूजयकोलाहलोऽम्बरे ॥ ४२ ॥
अन्वयः-इत्थं अत्यर्थ चिंतयतः, संविग्न चेतसः तस्य, तारक ओकः प्रदेशे अंबरे जय कोलाहलः अभूत् ॥ ४२ ॥
अर्थः-एम अत्यंत विचारतो, तथा वैराग्ययुक्त मनवाळो ते होते छते, ते तारक उपाध्यायना घरनी आसपास आकाशमां जय|| जय शब्दोनो कोलाहल थयो. ॥४२॥
GHARSHAN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org