________________
सनत्कुमार
चरित्रं
॥ १६० ॥
Jain Education International
क्षितौ जितेन्द्रियत्वं हि मूलं गुणलताततेः । कुशोलत्वकुशीघातैर्मयोत्क्षिप्तं तदय हा ॥३७॥
अन्वयः - क्षितौ हि जितेंद्रियत्वं गुण लता ततेः मूलं, तत् अथ हा मया कुशीलव कुशी घातैः उत्क्षिप्तं ॥ ३७ ॥ अर्थः-- आ पृथ्वीपर खरेखर जितेंद्रियपणं गुणोरूपी बल्लीओनी श्रेणिना मूळसरखं छे, ते मूळने आजे अरेरे! में दुराचाररूपी कोशना प्रहारोबडे उखेडी नाख्युं ! ॥ ३७ ॥
मामकृत्यमतिं मत्वा त्रस्ता सापि त्रपा तदा । तिष्ठेदविरलं किं वा वारला पङ्किले जले ॥ ३८ ॥
अन्वयः - तदा मां अकृत्य मतिं मत्वा सा त्रपा अपि त्रस्ता वा वारला पंकिले जले किं अविरलं विष्ठेत् ? ॥ ३८ ॥ अर्थः—ते समये मने अकार्यनी बुद्धिवाळो जाणीने ( मारी ) ते लज्जा पण नाशी गई, अथवा हंसी कादवयुक्त जलमां शुं निरंतर रहे छे ? || ३८ ॥
स्तुत्यः स सत्यमित्रत्वपात्रं क्षत्रशिरोमणिः । तारापीडोऽखिलां पीडां जह्ने यो ह्रीकरों मम ॥ ३९ ॥
I
अन्वयः - सत्य मित्रत्व पात्रं, क्षत्र शिरोमणिः सः तारापीडः स्तुत्यः यः मम ड्रीकरीं अखिलां पीडां जहे. ॥ ३९ ॥ अर्थ :- खरी मिलाइना पात्रसरखो, तथा क्षत्रीओमां मुकुटसमान ते तारापीड राजा प्रशंसाने पात्र छे, के जेणे मारी लजावनारी सर्व पीडा दूर करी ॥ ३९ ॥
For Private & Personal Use Only
6464456
सान्वय
भाषान्तर
॥ १६० ॥
www.jainelibrary.org