________________
सनत्कुमार
सान्वय
भाषान्तर
चरित्रं ॥१५८॥
॥१५८॥
अर्थ:-ते पुरुषतुं जो तुं दूषण बोलीश, अने नाम पण प्रकट करीश, तो तने सर्वज्ञ प्रभुनी आणा छे, एम कही राजाए ते देवीने तेम करतां अटकावी. ॥ ३० ॥
किं तक्ता तारकेणासौ सकृपेण नृपेण च । देव्यध्नाति नाद्यापि रोहितां रमणाहिताम् ॥३१॥ ___ अन्वयः-सकृपेण तारकेण च नृपेण उक्ता, किंतु असौ देवी रमण अहितां रोहिता अद्य अपि न उबध्नाति. ॥ ३१ ॥
अर्थः-(पछी ) ते दयाळु तारके अने राजाए कहेवा छतां पण ते देवीए (पोताना) भरिनु अहित करनारी ते रोहिताने हजु पण बंधनरहित करी नथी. ॥ ३१ ।।
एवमाकर्ण्य कर्णेषु तप्तत्रपुसमं वचः। श्रीषणश्चिन्तयांचक्रे बलाद्वैराग्यसंगमः ॥ ३२ ॥ __ अन्वयः–एवं कर्णेषु तप्त त्रपु समं वचः आकण्यं बलात् वैराग्य संगमः श्रीषेणः चिंतयांचक्रे. ॥ ३२ ।। अर्थ:-परीते श्रवणोमा तपेला सीसासरखं वचन सांभळीने पराणे वैराग्य पामेलो ते श्रीषेण विचारवा लाग्यो के, ॥ ३२ ॥ मन्येऽस्मिन्नेव संजाते तुमुले मलसंकुलः। क्षालतः क्षणतः क्षिप्तस्तया बहिरहं तदा ॥३३॥
अन्वयः-अस्मिन् एव तुमुले संजाते तदा तया मलसंकुलः अक्षणतः क्षालतः बहिः सितः मन्ये ॥ ३३ ॥ अर्थ:-आ कोलहल थवाथीज ते वखते ते कुटणीए मेलथी खरडाएला एवा मने तुरतज खाळमांथी कहाडीने बहार मेल्यो, एम | ।। हु मानु छु. ॥ ३३ ॥
MICRACRORECAPACRORECAPANA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org