SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय भाषान्तर चरित्रं ॥१५८॥ ॥१५८॥ अर्थ:-ते पुरुषतुं जो तुं दूषण बोलीश, अने नाम पण प्रकट करीश, तो तने सर्वज्ञ प्रभुनी आणा छे, एम कही राजाए ते देवीने तेम करतां अटकावी. ॥ ३० ॥ किं तक्ता तारकेणासौ सकृपेण नृपेण च । देव्यध्नाति नाद्यापि रोहितां रमणाहिताम् ॥३१॥ ___ अन्वयः-सकृपेण तारकेण च नृपेण उक्ता, किंतु असौ देवी रमण अहितां रोहिता अद्य अपि न उबध्नाति. ॥ ३१ ॥ अर्थः-(पछी ) ते दयाळु तारके अने राजाए कहेवा छतां पण ते देवीए (पोताना) भरिनु अहित करनारी ते रोहिताने हजु पण बंधनरहित करी नथी. ॥ ३१ ।। एवमाकर्ण्य कर्णेषु तप्तत्रपुसमं वचः। श्रीषणश्चिन्तयांचक्रे बलाद्वैराग्यसंगमः ॥ ३२ ॥ __ अन्वयः–एवं कर्णेषु तप्त त्रपु समं वचः आकण्यं बलात् वैराग्य संगमः श्रीषेणः चिंतयांचक्रे. ॥ ३२ ।। अर्थ:-परीते श्रवणोमा तपेला सीसासरखं वचन सांभळीने पराणे वैराग्य पामेलो ते श्रीषेण विचारवा लाग्यो के, ॥ ३२ ॥ मन्येऽस्मिन्नेव संजाते तुमुले मलसंकुलः। क्षालतः क्षणतः क्षिप्तस्तया बहिरहं तदा ॥३३॥ अन्वयः-अस्मिन् एव तुमुले संजाते तदा तया मलसंकुलः अक्षणतः क्षालतः बहिः सितः मन्ये ॥ ३३ ॥ अर्थ:-आ कोलहल थवाथीज ते वखते ते कुटणीए मेलथी खरडाएला एवा मने तुरतज खाळमांथी कहाडीने बहार मेल्यो, एम | ।। हु मानु छु. ॥ ३३ ॥ MICRACRORECAPACRORECAPANA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy