________________
सान्वय
भाषान्तर
॥१५७॥
सनत्कुमार सम्यग्दृष्टिरहं देवो भक्ता सर्वज्ञशासने । धर्मकर्मप्रवृत्तानां सतां विघ्नान्निवारये ॥ २७॥ चरित्रं
तत्त्वज्ञं दृढसम्यक्त्वं परदारपराङ्मुखम् । स्वपति निघ्नती क्रूरा मया बद्धेयमस्ति तत् ॥ २८ ॥युग्मम्॥
अन्वयः-अहं सर्वज्ञ शासने भक्ता सम्यग्दृष्टिः देवी, धर्म कर्म प्रवृत्तानां सता विघ्नान निवारये, ।। २७ ।। तत् तत्त्वज्ञ, दृढ ॥१५॥
सम्यक्त्वं, परदार पराङ्मुखं स्वपति निघ्नती इयं क्रूरा मया बद्धा अस्ति. ॥ २८ ।। युग्मं ।।
अर्थ:--- हुं श्रीजैनशासनमा भक्तिवाळी सम्यग्दृष्टी देवी छु, अने धर्मकार्यों करनारा सज्जनोनां विघ्नो नुं निवारण करुं , ॥२७॥ अने तेथी तत्वना जाणकार, दृढ समकीती, तथा परस्त्रीनो त्याग करनारा, एवा पोताना पतिने मारती, एवी आ कर स्त्रीने में बांधेली छे. ॥ २८ ।। युग्मं ॥
किमसौ स्वपतिं हन्तीत्युक्ता राज्ञाह देवता । तमेव रमणं कर्त यो बद्धो मोचितस्त्वया ॥ २९॥ ___ अन्वयः-असौ स्वपति कि हंति ? इति राज्ञा उक्ता देवता आह, बद्धः यः त्वया मोचितः तं एव रमणं कर्तु. ।। २९||
अर्थः-आ स्त्री पोताना स्वामीने शामाटे मारे छे? एम राजाए कहेवाथी ते देवी बोली के, बांधला जे पुरुषने तें छोडाव्यो, तेनीन साथे विलास करवा माटे. ॥ २९ ॥
सर्वज्ञाज्ञास्ति तेऽमुष्य भाषसे यदि दूषणम् । प्रकाशयसि नामापि राज्ञा देवीति वारिता ॥३०॥ || अन्वयः-अगुप्य यदि दूषणं भाषसे, नाम अपि प्रकाशयसि, ते सर्वज्ञ आज्ञा अस्ति, इति राज्ञा देवी वारिता. ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org