________________
सान्वय
चरित्रं
भाषान्तर
॥१५६॥
सनत्कुमार टू अर्थः-वळी अदृश्य मार पडवाथी ते एटली तो बूमो पाडवा लागी के, जेथी तेना नोकरो तथा बीजा माणसो पण बूमो पा-15
डता (त्या) दोडी आव्या. ॥ २३ ॥
कुतोऽप्यागाद्धराधोशः स्वोपाध्यायममत्वतः । स क्षणाध्धूपमुत्क्षिप्य नम्रस्तामित्यभाषत ॥ २४॥ ॥१५६॥
___अन्वयः-कुतः अपि धराधीशः आगात् , स्व उपाध्याय ममत्वतः सः नम्रः क्षणात् धूपं उत्क्षिप्य तां इति अभापत. ॥ २४ ॥
अर्थः-(एवामा) क्योकथी राजा (पण त्यां ) आवी पहोंच्यो, तथा पोताना उपाध्यायनी ममताथी ते नम्र थइ, धूप करीने तेणीने आरीते कहेवा लाग्यो के, ॥ २४ ॥ __ महाप्रभावे कासि त्वं तत्त्वं देवि ममादिश । स्त्रीमात्रेत्र कृपापात्रे किममर्षः प्रकर्षितः ॥२५॥ ___अन्वयः -हे महाप्रभावे ! त्वं का असि ? (हे) देवि! मम आदिश ? अत्र कृपा पात्रे स्त्रीमात्रे अमर्षः किं प्रकर्षितः? ॥२५॥
अर्थ:-हे महान् प्रभाववाळी तुं कोण छे? तथा 'हे) देवि! मने (आ) हकीकत जणावो? आ दया करवालायक रांकडी स्त्रीपर तमोए केम कोप कयों छे ? २५ ॥
एताभिर्भक्तिभाषाभिस्त्यक्त्वा स्तोकतरां रुषम् । नभःप्रभवया वाण्या वभाषे देवता नृपम् ॥२६॥ __ अन्वयः--एताभिः भक्तिभाषाभिः स्तोकतरां रुषं त्यक्ता देवता नभः प्रभवया वाण्या नृपं बभाषे. ॥ २६॥ अर्थः-ए रीतना भक्तिवालां वचनोथी जरा रोषने तजीने ते देवी आकाशवाणीवडे राजाने कहेवा लागी के, ॥२६॥
CAMERASACARSANE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org